Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 442
________________ उत्तरा०चित्कथश्चिदन्तर्भावात १४ अमी मीलिताः ३६ ॥७६ ॥ १४४९ ॥ पूर्वमुपसंहरन मूक्ष्मपृथ्वीकायमाह-एए० ॥ १४५० ॥ आर्ष- परिशि.११ अवचूर्णिः त्वादेकविधाः, यतोऽनानात्वाः ॥ ७७॥ १४५० ॥ एतानेव क्षेत्रत आह.सु० ॥१४५१ ॥ सं० ॥ १४५२ ॥ स्थिति भवस्थितिकायस्थितिरूपाम् ॥ ७९ ॥ १४५२ ॥ यथा बनतथाह-बा०15 ज्ञानसागर, ३८७॥ अव० "* ॥ १४५३ ॥ असं०॥१४५४॥ पृथिवीरूपकायममुश्चतामेव, कालस्य प्रक्रान्तत्वादन्तरकालमाह-अण० ॥ १४५५ ।। त्यक्ते अन्त्यभाग स्वके काये ।। ८२ ॥ १४५५ ।। एतानेव भावत आह एए० ॥१४५६ ॥ उपलक्षणं चेह सहस्र इति, वर्णादितारतम्यस्य बहुतरभेदेनासङ्ख्यभेदतया अपि संभवात् ।। ८३॥१४५६॥ अब्जीवानाह-दु० ॥ १४५७ ॥ शुद्धोदकं-मेघमुक्तं समुद्रादिसम्बन्धि च जलं, अवश्यायः-शरदादिषु प्राभातिकमूक्ष्मवर्षः हरतनुप्रातः सस्नेहपृथ्वीसमुद्भवस्तृणाग्रबिन्दुः महिका-गर्भमासेषु सूक्ष्मवर्षा ।। ८४-९१ ॥ १४५७-६४ ॥ वनस्पतिजीवानाह-दुवि० १४ ॥ १४६५-७८ ॥ वृक्षाः-चूतादयो, गुच्छा:-वृन्ताकीप्रभृतयो, गुल्मा:-नवमालिकादयो, लताः-चम्पकलतादयः, वल्लयःत्रपुष्यादयः, तृणानि जुञ्जकार्जुनादीनि, लतावलयानि-नालिकेरीकदल्यादीनि, तेषां च शाखान्तराभावेन लतारूपता, त्वचो वल. याकारत्वेन च वलयता, पर्वजा-इक्ष्वादयः, कुहणा-भूमिस्फोटकविशेषाः सर्पच्छत्रकादयो, जलरुहा-पद्मादयः, औषधितृणानि शाल्यादीनि, हरितानि तन्दुलेयकादीनि, तान्येव काया येषामिति हरितकायाः, चशब्द एषामेव स्वगतानेकभेदसंसूचकः, आलुका15 दयो हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः, एवमादयः-इत्येवंप्रकाराः पनकानां पनकोपलक्षणानां सामान्येन वनस्पतीनाम् ४॥९२-१०५ ॥ १४६५-७८ ।। उपसंहरन्नुत्तरसम्बन्धमाह–इञ्चेए०॥ १०६ ॥ १४७९ ॥ तेऊ० ॥१४८०॥ उदाराः-एकेन्द्रिया P॥३८७॥ Jain Educati national For Privale & Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480