________________
उत्तरा०चित्कथश्चिदन्तर्भावात १४ अमी मीलिताः ३६ ॥७६ ॥ १४४९ ॥ पूर्वमुपसंहरन मूक्ष्मपृथ्वीकायमाह-एए० ॥ १४५० ॥ आर्ष- परिशि.११ अवचूर्णिः त्वादेकविधाः, यतोऽनानात्वाः ॥ ७७॥ १४५० ॥ एतानेव क्षेत्रत आह.सु० ॥१४५१ ॥ सं० ॥ १४५२ ॥ स्थिति भवस्थितिकायस्थितिरूपाम् ॥ ७९ ॥ १४५२ ॥ यथा बनतथाह-बा०15
ज्ञानसागर, ३८७॥
अव० "* ॥ १४५३ ॥ असं०॥१४५४॥ पृथिवीरूपकायममुश्चतामेव, कालस्य प्रक्रान्तत्वादन्तरकालमाह-अण० ॥ १४५५ ।। त्यक्ते अन्त्यभाग स्वके काये ।। ८२ ॥ १४५५ ।। एतानेव भावत आह
एए० ॥१४५६ ॥ उपलक्षणं चेह सहस्र इति, वर्णादितारतम्यस्य बहुतरभेदेनासङ्ख्यभेदतया अपि संभवात् ।। ८३॥१४५६॥ अब्जीवानाह-दु० ॥ १४५७ ॥ शुद्धोदकं-मेघमुक्तं समुद्रादिसम्बन्धि च जलं, अवश्यायः-शरदादिषु प्राभातिकमूक्ष्मवर्षः हरतनुप्रातः सस्नेहपृथ्वीसमुद्भवस्तृणाग्रबिन्दुः महिका-गर्भमासेषु सूक्ष्मवर्षा ।। ८४-९१ ॥ १४५७-६४ ॥ वनस्पतिजीवानाह-दुवि० १४ ॥ १४६५-७८ ॥ वृक्षाः-चूतादयो, गुच्छा:-वृन्ताकीप्रभृतयो, गुल्मा:-नवमालिकादयो, लताः-चम्पकलतादयः, वल्लयःत्रपुष्यादयः, तृणानि जुञ्जकार्जुनादीनि, लतावलयानि-नालिकेरीकदल्यादीनि, तेषां च शाखान्तराभावेन लतारूपता, त्वचो वल. याकारत्वेन च वलयता, पर्वजा-इक्ष्वादयः, कुहणा-भूमिस्फोटकविशेषाः सर्पच्छत्रकादयो, जलरुहा-पद्मादयः, औषधितृणानि
शाल्यादीनि, हरितानि तन्दुलेयकादीनि, तान्येव काया येषामिति हरितकायाः, चशब्द एषामेव स्वगतानेकभेदसंसूचकः, आलुका15 दयो हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः, एवमादयः-इत्येवंप्रकाराः पनकानां पनकोपलक्षणानां सामान्येन वनस्पतीनाम् ४॥९२-१०५ ॥ १४६५-७८ ।। उपसंहरन्नुत्तरसम्बन्धमाह–इञ्चेए०॥ १०६ ॥ १४७९ ॥ तेऊ० ॥१४८०॥ उदाराः-एकेन्द्रिया
P॥३८७॥
Jain Educati
national
For Privale & Personal use only
w.jainelibrary.org