________________
सामस्त्यापेक्षया ।। ६५ ।। १४३८ ॥ एषामेव स्वरूपमाह - अ० । ६६ || १४३९ || जीवाश्च ते घनाश्च शुषिरपूरणतो निरन्दरनिचितप्रदेशतया जीवधना ज्ञानदर्शने एव, संज्ञा- सम्यगवबोधरूपा सञ्जातैषामिति ज्ञानदर्शनसंज्ञिता ॥ ६६ ॥ १४३९ ॥ उक्तं प्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रखरूपं च तेषामाह - लो० ॥ ६७॥१४४० ॥ लोक.कदेशे ते सिद्धाः, अनेन मुक्ताः सर्वत्र तिष्ठन्तीति मतमपास्तम्, सिद्धिं बरगति गता, अनेन क्षीणकर्माणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, सिद्धा उक्ताः ॥ ६७ ॥। १४४० ॥ संसारिण आह
सं० ।। १४४१ ।। पु० ।। १४४२ ।। पृथिर्वा भेदानाह - दु० ॥ ७० ॥। १४४३ - ४९ ॥ एवमित्यनेन पर्याप्तापर्याप्त मेदेनैते सूक्ष्मा बादराश्च ।। ७० ।। १४४३ || लक्ष्ण० || १४४४ ॥ इह चूर्णितलोष्टकल्पा मृदु: - पृथिवी तदात्मका जीवा अप्युपचारत: लक्ष्णा एवमुत्तरत्रापि, खराः - कठिनाः ॥ ७१ ॥। १४४४ ॥ कि० | १४४५ ।। ' पंडुत्ति' पाण्डव:- आपाण्डुः आ-ईषच्छुभ्रत्वभाज इत्यर्थः इत्थं वर्णभेदेन षड्विधत्वम्, इह पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदेन भेदवर्णान्तरसूचकं, पनकः - अत्यन्तमक्ष्मरजोरूपः स एव मृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्व भेद सङ्ग्रहेऽपि भेदेनोपादानम् ॥ ७२ || १४४५॥
पु० ।। १४४६ ॥ पृथिवी शर्करादिरूपा या न स्यात्, शर्करा - लघूपलशकलरूपा, उपलः - गण्डशैलादिः, शिला च हर क्षारमृत्तिकाः, वज्रश्च हीरकः ॥ ७३ || १४४६ || ह० || १४४७ ।। सीसकः - धातु विशेषोऽञ्जनं- समीरकं प्रसिद्धम्, अभ्रवालुका - अभ्रपटल मिश्रा वालुका, बादरपृथ्वीकायेमी भेदा इति शेषः, चः गम्यो, मणिविधानानि च मणिभेदाः ॥ ७४ ॥ १४४७ ॥ कानि पुनस्तानीत्याह - गो० ॥ चंद० ।। १४४८-४९ ॥ इह पृथिव्यादयः १४ गोमेजकादयश्च क्वचित्कस्य
Jain Education national
For Private & Personal Use Only
w.jainelibrary.org