SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उतरा० अवचूर्णिः ॥ ३८६ ॥ सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासंभवात् । अत्र संस्थानपञ्चकसंयोगे १०० । एवं वर्णादीनां सर्वभङ्गसङ्कलनातो जातानि ४८२ ॥ ४६ ॥ १३८८- १४१९ ॥ उपसंहरन्नुत्तरसम्बन्धमाह - ए० ॥ १४२० ॥ सं० ॥ १४२१ ॥ तमिति सू० तान् ॥ ४७-४८ ॥ १४२०–२१ ॥ तथैवेत्युक्तसमुच्चये, चस्तु तीर्थातीर्थसिद्धयाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ १४२२ ॥ सिद्धानेवावगा - हातः क्षेत्रत वाह - उ० || १४२३|| उत्कृष्टावगाहनायां - पञ्चधनुः शतप्रमाणायां जघन्यावगाहनायां द्विहस्तमानायां मध्यमावगाहनायां चोत्कृष्टजघन्यावगाहनान्तरालवर्तिन्यां सिद्धाः ऊर्ध्वं मेरुचूलिकादौ, अधोलौकिकग्रामादौ तिर्यग्लोके चार्द्धतृतीयद्वीपसमुद्ररूपे, तत्रापि केचित्समुद्रे जले च नद्यादिसम्बन्धिनि सिद्धाः, भूभूधराद्यशेषास्पदोपलक्षणमेतत् ॥ ५० ॥ १४२३ ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिपु सिद्धिसंभव उक्तः, तत्रापि का कियन्तः सिद्धा इत्याशङ्कयाह – दस० ।। १४२४ ॥ यवमध्यमिव यवमध्या मध्यमाव - गाहना तस्यामष्टोत्तरशतसंख्याः यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवर्त्तित्वात् तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वात् ॥ ५१-५४ ॥ १४२४-२७ ॥ सिद्धानामेव प्रतिघाताद्याह क० - अलो० ।। १४२८--२९ ॥ तत्र लोकाग्रे गत्वा वचनव्यत्ययासिद्धयन्ति ॥ ५५-५६ ।। १४२८--२९ ॥ लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तं, तच्च किमित्याह - बा० ५ ।। १४३०-३४ ॥ अर्जुनं शुक्लं तच्च तत्सुवर्णं चार्जुनसुवर्णमयी, उत्तानयम् - ऊर्ध्वमुखं यच्छत्रकं तत्संस्थिता ।। प्राक्सामान्यतः छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यते इति न पौनरुक्त्यम्, सीताभिधानायाः पृथिव्या उपरीति शेषः योजने तत इति तस्या लोकान्तो व्याख्यातः ।। ६१ ।। १४३४ ॥ जो० ।। १४३५ ॥ तत्र, सुव्य० तस्य ॥ त० ।। १४३६ ।। तत्र कस्य कियत्यवगाहनेत्याह - ओ० ।। १४३७ ॥ एतानेव कालत आह - ए० ।। १४३८ ॥ पृथक्त्वेन For Private & Personal Use Only Jain Education International परिशि. ११ ज्ञानसागर. अव० अन्त्यभागः || ३८६ ॥ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy