SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ROCES प्ररूपयति-ख० ॥१३८३ ॥ इह देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात्स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ ॥१०॥ १३८३॥ तयोश्च किलक्षणमित्याह-एग० । सूत्राईमेकत्वेन-समानपरिणतिरूपेण लक्ष्यन्त इति शेषः, स्कन्धा हि संहतानेकपरमाणुरूपाः, परमाणवश्च परमाण्वन्तररसंहतिभाजः । एतानेव क्षेत्रत आह-लोए०॥ १३८४॥ सूत्रार्द्ध लोकस्यैकदेशः-एकद्वयादिसङख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशरतस्मिन् लोके च, भक्तव्याः-भजनया दर्शनीयाः 'ते' स्कन्धाः परमाणवश्च तुः-पू० अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयेव भजनाः, ते हि विचित्रत्वात्परिणतेर्बहतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, अन्ये तु सङ्ख्येयेषु प्रदेशेषु यावत्सकललोकेष्वपि तथाविधाचित्तमहास्कन्धबद भजसनीया उच्यन्ते, अतोऽनन्तरमिति गम्यं, कालविभागं तु काल भेदं, पुनस्तेषां-स्कन्धादीनाम् , इदं सूत्रं षट्पादं गाथेत्ति॥१॥१३८४॥ सं० ॥३॥ १३८५-८६-८७ ॥ स्थिति-प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्याङ्गीकृत्य ॥ १२ ॥ १३८५ ॥ सादिसपर्यवसितत्वेन टी कियत्कालमेषावस्थितिरित्याह-असं ० ॥ १३८६ ॥ अजीवानां रूपिणां पुद्गलानामित्यर्थः, जघन्यतस्त्वेकसमयादुत्कृष्टतस्त्वसङ्ख्येयकालात्परतोऽवश्यमेव विचटनात् ॥१३॥ १३८६ ॥ सम्प्रति कालद्वारान्तर्गतमेवान्तरमाह-अणं० ॥ १३८७ ।। अनन्तरं विव क्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तः, व्यवधानमेतदुक्तरूपं व्याख्यातम् ॥ १४ ॥ १३८७ ॥ एतानेव भावत आह-वष्ण. ४॥१३८८ ॥ स्पर्शपरिणता एते-स्कन्धादयः पूरणगलनधर्माणः पुद्गलाः समुदाहृताः । अत्र च गन्धौ द्वौ रसाः ५ स्पर्शाः ८ संस्थानानि ५ एते च मीलिताः २०, एतावतो भङ्गान् प्रत्येक पश्चापि वर्णा लभन्ते जातं १०० रसादयः १८, ते च पञ्चभिर्वणीलितः २३ ॐ ततश्च गन्धद्वयेन लब्धाः ४६ एवं रसपश्चकसंयोगे १०० । स्पर्शाष्टसं० १३६ । परिमण्डलस्थाने यो वर्तत इति शेषः, भाज्यः, स तु । JainEducation For Private & Personal use only Trainelibrary.org ऊर
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy