________________
उचरा०
अवचूर्णिः
॥ ३८५ ।।
Jain Education
जीवा० ॥ १३७४ ॥ जीवानां विभजनं- विभक्तिरतत्तद्भेदादिदर्शनतो विभागेनावस्थापनं जीवाजीव विभक्तिरतां मे कथयत इति गम्यते, एकमनसः - हैव श्रद्धानवन्त इत्यर्थः, इतः - अस्मादनन्तराध्ययनादनन्तरम् ॥ १ ॥ १३७४ ॥ जीवाजीवविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमविषयतयोपयुज्यते एवाह
mational
परिशि. ११
जीवा० ।। १३७५ ।। ' अजीव ' इत्यनेनाजीवसमुदाय उपलक्ष्यते तस्य देशोऽजीवदेशः आकाशमालोकः ।। २ ।। १३७५ ।। जीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ स्यात्तथाह - दव्बओ० ॥ १३७६ ॥ द्रव्यत - इदमियद्भेदं द्रव्यं, क्षेत्रतइदमिति क्षेत्रे, काल - इदमियत्स्थितिकं, भावत - इमेऽस्य पर्यायाः || ३ || १३७६ || स्वल्पवक्तव्यत्वाद्रव्यतोऽजीवप्ररूपणामाह - रूवि० ॥ १३७७ ।। रूपिणो दशविधानाह - धम्म० ।। १३७८ ॥ तस्य धर्मास्तिकायस्य देशः त्रिभागचतुर्भागादिस्तद्देशः, तथा तस्य प्रदेशो - निरंशो भागस्तत्प्रदेशः || ५ | १३७८ || आगासे० ।। १३७९ ।। अद्धा - कालस्तद्रूपः समयोद्धासमयो निर्विभागत्वाचास्य न देशप्रदेशसम्भवः || ६ || १३७९ ॥ एतानेव क्षेत्रत आह- धमा० ॥ १३८० ।। समयः - इत्यद्धासमयः समयक्षेत्रं विषयभूतमस्यास्तीति समयक्षेत्रिकः ॥ ७ ॥ १३८० ॥ एतानेव कालत आह
६० ।। १३८१ ॥ सम० ।। १३८२ ॥ सर्वाद्वामेव सर्वदा स्वस्वरूपापरित्यागतो नित्यानित्यार्थी व्याख्यातानि - कथितानि सन्ततिं- अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य - आश्रित्य एवमेवानाद्यपर्यवसितलक्षणेनैव प्रकारेण, आदेशं विशेषं प्रतिनियतव्यक्त्या - त्मकम् ।। ८-९ ।। १३८१-८२ ॥ संप्रति भावप्ररूपणावसरः, तत्र चामूर्त्तत्वेन नामीषां पर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः, अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्याय विकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः ॥ ३८५ ॥
www.jainelibrary.org
For Private & Personal Use Only
ज्ञानसागर,
अव० अन्त्यभागः