________________
पेक्षया प्रायः स्थूला द्वीन्द्रियादय इत्यर्थः, त्रस्यन्ति-चलन्तीति बसाः विविधाः, तेजोवायोश्च स्थावरनामकर्मोदयेऽयुक्तरूपं सन- मस्तीति त्रसत्वं, द्विविधा हि तद्गतितो लन्धितश्च ततस्तेजोवाय्योगतित उदाराणां च लब्धितोऽपि ॥१०७॥१४८०॥ तेजोजीयानाह
दुविहा० ९॥१४८१-८९॥ अङ्गार:-विगतधूमज्वालो दह्यमानेन्धनात्मकः, मुमुरः-भस्म मिश्राग्निकणरूपोऽग्निः-इहोक्तभेदातिरिक्तो वह्निः, अर्चिः-मूलप्रतिबद्धा ज्वलनशिखा, ज्वाला छिन्नमूला ॥१०८-११६ ॥ १४८१-८९ ।। वायुजीवानाह-दु015 ९॥१४९०-९८ ॥ पश्चधेति उपलक्षणम् , अत्रैवास्यानेकधेत्यभिधानात् , उत्कलिकाबाता उक्तविशेषविकला मन्दानिलादयः, संवर्तन कवाताश्च ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११७-१२४ ॥ १४९०-९८ ॥ उदारत्रसाभिधित्सयाऽऽहद्वीन्द्रियवक्तव्यतामाह
बे० ॥ १५००-१५०८ ॥ कृमयः-अशुच्यादिसंभवाः, शेषास्तु केचित्प्रकटाः केचिद्यथासंप्रदायं वाच्याः, नवरं मातृवाहकाः ये काष्ठशकलानि समोभयाग्रतया संबध्नन्ति, वास्याकारमुखा वासीमुखाः, 'सुप्पिय'त्ति प्राकृत्वात् शुक्तयः, शङ्खनका शसाकृतयः एवात्यन्तलघवो जीवाः ॥ १२६-३४ ।। १५००-१५०८ ॥ त्रीन्द्रियवक्तव्यतामाह
ते ॥ १५०९-१७ ॥गुम्मी-शतपदी ।।१३५-१४३ ॥ १५०९-१७॥ चतुरिन्द्रियवक्तव्यतामाह-चउ० ॥१५१८-२७॥ । है। पञ्चेन्द्रियवक्तव्यतामाह-पंचि० ॥१५४ ॥ १५२८ ॥ नरयिकानाह-नेर० १४ ॥ १५२९-१५४२ ॥ सागगेपममेकं तूत्कृष्टेन। व्याख्याता प्रथमायां प्रक्रमान्नरकपृथिव्यां जघन्येन दशवर्षसहस्रिका, प्रस्तावादायुःस्थिति रयिकाणानितीहोत्तरसूत्रेषु च द्रष्टव्यम् ॥१५५-१६८ ।। १५२९-.१५४२ ॥ तिरश्च आह
Jain Education
national
For Privale & Personal use only
X
w.jainelibrary.org