Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उतरा०
अवचूर्णिः
॥ ३८६ ॥
सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासंभवात् । अत्र संस्थानपञ्चकसंयोगे १०० । एवं वर्णादीनां सर्वभङ्गसङ्कलनातो जातानि ४८२ ॥ ४६ ॥ १३८८- १४१९ ॥ उपसंहरन्नुत्तरसम्बन्धमाह - ए० ॥ १४२० ॥ सं० ॥ १४२१ ॥ तमिति सू० तान् ॥ ४७-४८ ॥ १४२०–२१ ॥ तथैवेत्युक्तसमुच्चये, चस्तु तीर्थातीर्थसिद्धयाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ १४२२ ॥ सिद्धानेवावगा - हातः क्षेत्रत वाह - उ० || १४२३|| उत्कृष्टावगाहनायां - पञ्चधनुः शतप्रमाणायां जघन्यावगाहनायां द्विहस्तमानायां मध्यमावगाहनायां चोत्कृष्टजघन्यावगाहनान्तरालवर्तिन्यां सिद्धाः ऊर्ध्वं मेरुचूलिकादौ, अधोलौकिकग्रामादौ तिर्यग्लोके चार्द्धतृतीयद्वीपसमुद्ररूपे, तत्रापि केचित्समुद्रे जले च नद्यादिसम्बन्धिनि सिद्धाः, भूभूधराद्यशेषास्पदोपलक्षणमेतत् ॥ ५० ॥ १४२३ ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिपु सिद्धिसंभव उक्तः, तत्रापि का कियन्तः सिद्धा इत्याशङ्कयाह – दस० ।। १४२४ ॥ यवमध्यमिव यवमध्या मध्यमाव - गाहना तस्यामष्टोत्तरशतसंख्याः यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवर्त्तित्वात् तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वात् ॥ ५१-५४ ॥ १४२४-२७ ॥ सिद्धानामेव प्रतिघाताद्याह
क० - अलो० ।। १४२८--२९ ॥ तत्र लोकाग्रे गत्वा वचनव्यत्ययासिद्धयन्ति ॥ ५५-५६ ।। १४२८--२९ ॥ लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तं, तच्च किमित्याह - बा० ५ ।। १४३०-३४ ॥ अर्जुनं शुक्लं तच्च तत्सुवर्णं चार्जुनसुवर्णमयी, उत्तानयम् - ऊर्ध्वमुखं यच्छत्रकं तत्संस्थिता ।। प्राक्सामान्यतः छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यते इति न पौनरुक्त्यम्, सीताभिधानायाः पृथिव्या उपरीति शेषः योजने तत इति तस्या लोकान्तो व्याख्यातः ।। ६१ ।। १४३४ ॥ जो० ।। १४३५ ॥ तत्र, सुव्य० तस्य ॥ त० ।। १४३६ ।। तत्र कस्य कियत्यवगाहनेत्याह - ओ० ।। १४३७ ॥ एतानेव कालत आह - ए० ।। १४३८ ॥ पृथक्त्वेन
For Private & Personal Use Only
Jain Education International
परिशि. ११
ज्ञानसागर. अव०
अन्त्यभागः
|| ३८६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480