Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 439
________________ ROCES प्ररूपयति-ख० ॥१३८३ ॥ इह देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात्स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ ॥१०॥ १३८३॥ तयोश्च किलक्षणमित्याह-एग० । सूत्राईमेकत्वेन-समानपरिणतिरूपेण लक्ष्यन्त इति शेषः, स्कन्धा हि संहतानेकपरमाणुरूपाः, परमाणवश्च परमाण्वन्तररसंहतिभाजः । एतानेव क्षेत्रत आह-लोए०॥ १३८४॥ सूत्रार्द्ध लोकस्यैकदेशः-एकद्वयादिसङख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशरतस्मिन् लोके च, भक्तव्याः-भजनया दर्शनीयाः 'ते' स्कन्धाः परमाणवश्च तुः-पू० अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयेव भजनाः, ते हि विचित्रत्वात्परिणतेर्बहतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, अन्ये तु सङ्ख्येयेषु प्रदेशेषु यावत्सकललोकेष्वपि तथाविधाचित्तमहास्कन्धबद भजसनीया उच्यन्ते, अतोऽनन्तरमिति गम्यं, कालविभागं तु काल भेदं, पुनस्तेषां-स्कन्धादीनाम् , इदं सूत्रं षट्पादं गाथेत्ति॥१॥१३८४॥ सं० ॥३॥ १३८५-८६-८७ ॥ स्थिति-प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्याङ्गीकृत्य ॥ १२ ॥ १३८५ ॥ सादिसपर्यवसितत्वेन टी कियत्कालमेषावस्थितिरित्याह-असं ० ॥ १३८६ ॥ अजीवानां रूपिणां पुद्गलानामित्यर्थः, जघन्यतस्त्वेकसमयादुत्कृष्टतस्त्वसङ्ख्येयकालात्परतोऽवश्यमेव विचटनात् ॥१३॥ १३८६ ॥ सम्प्रति कालद्वारान्तर्गतमेवान्तरमाह-अणं० ॥ १३८७ ।। अनन्तरं विव क्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तः, व्यवधानमेतदुक्तरूपं व्याख्यातम् ॥ १४ ॥ १३८७ ॥ एतानेव भावत आह-वष्ण. ४॥१३८८ ॥ स्पर्शपरिणता एते-स्कन्धादयः पूरणगलनधर्माणः पुद्गलाः समुदाहृताः । अत्र च गन्धौ द्वौ रसाः ५ स्पर्शाः ८ संस्थानानि ५ एते च मीलिताः २०, एतावतो भङ्गान् प्रत्येक पश्चापि वर्णा लभन्ते जातं १०० रसादयः १८, ते च पञ्चभिर्वणीलितः २३ ॐ ततश्च गन्धद्वयेन लब्धाः ४६ एवं रसपश्चकसंयोगे १०० । स्पर्शाष्टसं० १३६ । परिमण्डलस्थाने यो वर्तत इति शेषः, भाज्यः, स तु । JainEducation For Private & Personal use only Trainelibrary.org ऊर

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480