Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 437
________________ 44- चोऽनुक्ताशेषधनधान्यादिसमुच्चये समलोष्टुकाञ्चनः सन् भिक्षुर्विरतः स्यादिति शेषः ॥ १३ ॥ १३६५॥ किमित्येवमत आह किणंतो० ॥ १३६६ ॥ क्रीणन्-क्रयकस्तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च-वणिग् वाणिज्यप्रवृत्तत्वादितिभावः, न तादृशो, यादृशो भावभिक्षुरिति ग० ॥१४॥१३६६ ॥ ततः किमित्याह-भिक्खि० ॥१३६७ ॥ भिक्षितव्यं याचितव्यं तथाविधं वस्त्विति ग०, नैव क्रेतव्यम् ॥१५॥ १३६७ ॥ भिक्षितव्यमेकत्रैव स्यादित्याह-समु० ॥१३६८ ॥ पिण्डपातंभिक्षाटनं चरेत-आसेवेत ॥ १६॥ १३६८॥ इत्थं पिण्डमवाप्य यथा भुशीत तथाह-अलो० ॥ १३६९ ॥ अलोल:-न सरसान्ने प्राप्ते लाम्पट्यवान् , न रसे स्निग्धादौ गृध्रः, प्राप्तावभिकाङ्क्षावान् , यतो दान्तजिह्वोऽत एवामूञ्छितः सन्निधेरकरणेन, यापना निर्वाहः स चार्थासंयमस्य तदर्थम् ॥१७ ॥१३६९॥ अच्च ॥१३७०॥ अर्चनां-पुष्पादिभिः पूजा, रचनां निषद्यादिविषयां, पूजनं ६ वस्त्रादिभिः प्रतिलाभनं, ऋद्धिः-श्राद्धोपकरणादि सत्कारोऽर्थदानादिः, सन्मानोऽभ्युत्थानादिः ॥ १८॥ १३७० ॥ किं पुनः कुर्यादि-मुक्क०॥ १३७१ ॥ शुक्लध्यानं यथा स्यादेवं ध्यायेत् विहरेदप्रतिबद्धविहारेणेति ग० यावत्कालस्य मृत्योः | पर्यायः-प्रस्ताव इत्यर्थः ॥ १९॥ १३७१॥ ततश्च निज० ॥१३७२ ॥-परित्यज्य मानुषी बुन्दि-तनुं प्रभुः वीर्यान्तरायक्षयतो ४ा दुखेर्मुच्यते ॥ २० ॥ १३७२ ॥ किशः सन्नित्याह-नि० ॥१३७३ ॥ परिनिवृतः-अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूतः ॥ २१ ॥ १३७३॥ ॥ इति ३५ अध्ययनम् ॥ अनन्तरं हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवस्वरूपपरिज्ञान एवासेवितुं शक्यन्त इति ज्ञापनार्थमिदमारम्यते 454 उत्त०६२ Jain Education Altonal For Private & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480