Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ Jain Education ! प्रदर्शनार्थमित्थमुक्तम् ॥ ५४ ॥ १३४५ ॥ • जा० ॥ १३४६ ॥ अस्याश्च लान्तकात्प्रभृति यावत्सर्वार्थसिद्धिस्तावत्संभवः ॥ ५५ ॥ १३४६ ॥ गतिद्वारमाह - किण्वा० ॥ १३४७ ॥ अधर्मलेश्याः पापोपादान हेतुत्वात् दुर्गति-नरकतिर्यग्गतिरूपां उपपद्यते - प्राप्नोति ॥ ५६ ॥ १३४७ ॥ ते० ॥ १३४८ ॥ सुगतिं - देवमनुष्यगतिरूपाम् ॥ ५७ ॥ १३४८ ॥ साम्प्रतमायुर्द्वारावसरः, तत्र च यस्या लेश्याया यदायुषो मानं तस्थितिर्द्वार एवार्थत उक्तम्, इह त्विदमुच्यते-अवश्यं हि जन्तुर्यल्लेश्येत्पत्स्यते तल्लेश्य एव म्रियते, तत्र जन्मान्तरभाविलेश्यायाः किमाद्यमये परभवायुष उदय आहोस्विच्चरमसमयेऽन्यथा वेत्यत आह - ० ॥ १३४९ ॥ प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतामापन्नाभिः || ५८ ।। १३४९ || ले० ।। १३५० || अंतो० | १३५१ ।। अन्तर्मुहूर्त्ते गते एव, तथान्तर्मुहूर्त्त एव शेषके चैव, इत्थं चैतन्मृतिकाले भाविभवलेश्याया उत्पत्तिकाले चातीतभवलेश्याया अन्तर्मुहूर्तमवश्यं भावात् ॥ ६० ॥ १३५१ ।। उपसंहरन्नुपदेशमाह–त० ।। १३५२ ॥ यस्मादेता अभशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् अधितिष्ठद् मुनिरिति शेषः ॥ ६१ ॥ १३५२ ॥ इति अध्ययनम् ३४ ॥ अप्रशस्तलेश्यात्यागतः प्रशस्ता एव ता अधिष्ठातव्या इति अनन्तरमुक्तम्, एतच्च भिक्षुगुणव्यवस्थितेन कर्त्तुं शक्यम्, तदस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, अनगारमार्गगतिरितिनामास्य सुह० ।। १३५३ ॥ मम कथयत इति शेषः, मार्ग प्रक्रमा मुक्तेः, अनेन सेव्यसेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं, च ॥ १॥ १३५३ ॥ सम्बध्यन्ते कर्मणेति गम्यते, मानवा उपल० अन्येऽपि जन्तवः || २ || १३५४ ॥ तथा समुच्चये एव पू० चौर्य, onal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480