Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सामस्त्यापेक्षया ।। ६५ ।। १४३८ ॥ एषामेव स्वरूपमाह - अ० । ६६ || १४३९ || जीवाश्च ते घनाश्च शुषिरपूरणतो निरन्दरनिचितप्रदेशतया जीवधना ज्ञानदर्शने एव, संज्ञा- सम्यगवबोधरूपा सञ्जातैषामिति ज्ञानदर्शनसंज्ञिता ॥ ६६ ॥ १४३९ ॥ उक्तं प्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रखरूपं च तेषामाह - लो० ॥ ६७॥१४४० ॥ लोक.कदेशे ते सिद्धाः, अनेन मुक्ताः सर्वत्र तिष्ठन्तीति मतमपास्तम्, सिद्धिं बरगति गता, अनेन क्षीणकर्माणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, सिद्धा उक्ताः ॥ ६७ ॥। १४४० ॥ संसारिण आह
सं० ।। १४४१ ।। पु० ।। १४४२ ।। पृथिर्वा भेदानाह - दु० ॥ ७० ॥। १४४३ - ४९ ॥ एवमित्यनेन पर्याप्तापर्याप्त मेदेनैते सूक्ष्मा बादराश्च ।। ७० ।। १४४३ || लक्ष्ण० || १४४४ ॥ इह चूर्णितलोष्टकल्पा मृदु: - पृथिवी तदात्मका जीवा अप्युपचारत: लक्ष्णा एवमुत्तरत्रापि, खराः - कठिनाः ॥ ७१ ॥। १४४४ ॥ कि० | १४४५ ।। ' पंडुत्ति' पाण्डव:- आपाण्डुः आ-ईषच्छुभ्रत्वभाज इत्यर्थः इत्थं वर्णभेदेन षड्विधत्वम्, इह पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदेन भेदवर्णान्तरसूचकं, पनकः - अत्यन्तमक्ष्मरजोरूपः स एव मृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्व भेद सङ्ग्रहेऽपि भेदेनोपादानम् ॥ ७२ || १४४५॥
पु० ।। १४४६ ॥ पृथिवी शर्करादिरूपा या न स्यात्, शर्करा - लघूपलशकलरूपा, उपलः - गण्डशैलादिः, शिला च हर क्षारमृत्तिकाः, वज्रश्च हीरकः ॥ ७३ || १४४६ || ह० || १४४७ ।। सीसकः - धातु विशेषोऽञ्जनं- समीरकं प्रसिद्धम्, अभ्रवालुका - अभ्रपटल मिश्रा वालुका, बादरपृथ्वीकायेमी भेदा इति शेषः, चः गम्यो, मणिविधानानि च मणिभेदाः ॥ ७४ ॥ १४४७ ॥ कानि पुनस्तानीत्याह - गो० ॥ चंद० ।। १४४८-४९ ॥ इह पृथिव्यादयः १४ गोमेजकादयश्च क्वचित्कस्य
Jain Education national
For Private & Personal Use Only
w.jainelibrary.org
Loading... Page Navigation 1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480