Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पेक्षया प्रायः स्थूला द्वीन्द्रियादय इत्यर्थः, त्रस्यन्ति-चलन्तीति बसाः विविधाः, तेजोवायोश्च स्थावरनामकर्मोदयेऽयुक्तरूपं सन- मस्तीति त्रसत्वं, द्विविधा हि तद्गतितो लन्धितश्च ततस्तेजोवाय्योगतित उदाराणां च लब्धितोऽपि ॥१०७॥१४८०॥ तेजोजीयानाह
दुविहा० ९॥१४८१-८९॥ अङ्गार:-विगतधूमज्वालो दह्यमानेन्धनात्मकः, मुमुरः-भस्म मिश्राग्निकणरूपोऽग्निः-इहोक्तभेदातिरिक्तो वह्निः, अर्चिः-मूलप्रतिबद्धा ज्वलनशिखा, ज्वाला छिन्नमूला ॥१०८-११६ ॥ १४८१-८९ ।। वायुजीवानाह-दु015 ९॥१४९०-९८ ॥ पश्चधेति उपलक्षणम् , अत्रैवास्यानेकधेत्यभिधानात् , उत्कलिकाबाता उक्तविशेषविकला मन्दानिलादयः, संवर्तन कवाताश्च ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११७-१२४ ॥ १४९०-९८ ॥ उदारत्रसाभिधित्सयाऽऽहद्वीन्द्रियवक्तव्यतामाह
बे० ॥ १५००-१५०८ ॥ कृमयः-अशुच्यादिसंभवाः, शेषास्तु केचित्प्रकटाः केचिद्यथासंप्रदायं वाच्याः, नवरं मातृवाहकाः ये काष्ठशकलानि समोभयाग्रतया संबध्नन्ति, वास्याकारमुखा वासीमुखाः, 'सुप्पिय'त्ति प्राकृत्वात् शुक्तयः, शङ्खनका शसाकृतयः एवात्यन्तलघवो जीवाः ॥ १२६-३४ ।। १५००-१५०८ ॥ त्रीन्द्रियवक्तव्यतामाह
ते ॥ १५०९-१७ ॥गुम्मी-शतपदी ।।१३५-१४३ ॥ १५०९-१७॥ चतुरिन्द्रियवक्तव्यतामाह-चउ० ॥१५१८-२७॥ । है। पञ्चेन्द्रियवक्तव्यतामाह-पंचि० ॥१५४ ॥ १५२८ ॥ नरयिकानाह-नेर० १४ ॥ १५२९-१५४२ ॥ सागगेपममेकं तूत्कृष्टेन। व्याख्याता प्रथमायां प्रक्रमान्नरकपृथिव्यां जघन्येन दशवर्षसहस्रिका, प्रस्तावादायुःस्थिति रयिकाणानितीहोत्तरसूत्रेषु च द्रष्टव्यम् ॥१५५-१६८ ।। १५२९-.१५४२ ॥ तिरश्च आह
Jain Education
national
For Privale & Personal use only
X
w.jainelibrary.org
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480