Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 433
________________ अट्ट० ॥ १३२१ ॥ धर्मशुक्ले ध्यायति यः कीदृग् सनित्याह- प्रशान्तचित्तः ॥ ३१ ॥ १३२१ ॥ स विशिष्टलेश्या वाऽपेक्ष्येवं लक्षणाभिधानभिति न देवादिभिर्ग्यभिचारः ।। ३२ ।। १३२२ । स्थानद्वारमाह- अस्सं० ॥ १३२४ || असङ्ख्यावसर्पिण्युत्सर्पिणीनां ये समयाः क्रियन्त इत्याह-सङ्ख्यातीता लोकाः, कोऽर्थः - असलेचय लोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां सङ्क्लेशरूपाणि तत्परिमाणानीति शेषः ।। ३३ ।। १३२४ ।। स्थितिमाह - मुहु० ।। १३२५ ।। मुहूर्त्तस्याद्ध मुहूर्त्तार्द्ध:, तत्कालात्यन्तसंयोगे द्वितीया, अन्तर्मुहूर्त्तमित्यर्थः, तुरेवार्थे, त्रयस्त्रिंशत्सागरोपमाणि, इहोत्तरत्र च मुहूर्त्तशब्देन मुहूर्तेक देश ratक्तः, ततश्चान्तर्मुहूर्त्ताधिकानि, इह चान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्त्तद्वयमुक्तम्, एवमुत्तरत्रापि ॥ ३५ ॥ १३२५ ॥ मु० ॥ १३२६ ।। उदधय-उदयुपमानि पल्योपमाऽसंख्यभागाधिकानि उत्कृष्टा स्थितिः ॥ ३६ ॥ १३२६-२९ ।। प्रकृतमुपसंहरन्नुत्तरसम्बन्धमाह - एसा० ।। १३३० ॥ चतुसृष्वपि गतिषु प्रत्येकमिति शेषः ।। ४० ।। १३३० ।। दस || १३३२ ।। (गाथा (५) सूत्रत्वात्पल्योपमा सङ्ख्ययभागं चोत्कृष्टा, इयं च जघन्या रत्नप्रभायाम्, उत्कृष्टा च वालुकाप्रभायाम्, तत्राप्युपरितनप्रस्तटनारकाणामेवैतावत् स्थितिकानाम् ||४१ ॥ १३३२ ॥ ति० ॥ १३३३ || इह जघन्यां वालुकायामेता-चस्थितिकानामेव, उत्कृष्टा च धूमायामुपरितनप्रस्तटनारकाणां तत्रापि येषामेतावती स्थितिः ॥ ४२ ॥ १३३३ || ५० ।। १३३४ ।। जन्विका धूमायामेतावस्थितिकेष्वेव नारकेषु, उत्कृष्टा महातमः प्रायाम्, इह च नारकाणानुत्तरत्र च देवानां द्रव्यलेश्या स्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽपि स्थितेः संभवात् ।। ४३ ।। १३३४ ।। ८० ।। १३३५ || 'तेण त्ति सूत्रत्वात् ततः परम्इत्यतो वक्ष्यामि, प्रक्रमाल्लेश्पानां स्थितिः ॥ ४४ ॥। १३३५ ।। Jain Education Intional For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480