SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ अट्ट० ॥ १३२१ ॥ धर्मशुक्ले ध्यायति यः कीदृग् सनित्याह- प्रशान्तचित्तः ॥ ३१ ॥ १३२१ ॥ स विशिष्टलेश्या वाऽपेक्ष्येवं लक्षणाभिधानभिति न देवादिभिर्ग्यभिचारः ।। ३२ ।। १३२२ । स्थानद्वारमाह- अस्सं० ॥ १३२४ || असङ्ख्यावसर्पिण्युत्सर्पिणीनां ये समयाः क्रियन्त इत्याह-सङ्ख्यातीता लोकाः, कोऽर्थः - असलेचय लोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां सङ्क्लेशरूपाणि तत्परिमाणानीति शेषः ।। ३३ ।। १३२४ ।। स्थितिमाह - मुहु० ।। १३२५ ।। मुहूर्त्तस्याद्ध मुहूर्त्तार्द्ध:, तत्कालात्यन्तसंयोगे द्वितीया, अन्तर्मुहूर्त्तमित्यर्थः, तुरेवार्थे, त्रयस्त्रिंशत्सागरोपमाणि, इहोत्तरत्र च मुहूर्त्तशब्देन मुहूर्तेक देश ratक्तः, ततश्चान्तर्मुहूर्त्ताधिकानि, इह चान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्त्तद्वयमुक्तम्, एवमुत्तरत्रापि ॥ ३५ ॥ १३२५ ॥ मु० ॥ १३२६ ।। उदधय-उदयुपमानि पल्योपमाऽसंख्यभागाधिकानि उत्कृष्टा स्थितिः ॥ ३६ ॥ १३२६-२९ ।। प्रकृतमुपसंहरन्नुत्तरसम्बन्धमाह - एसा० ।। १३३० ॥ चतुसृष्वपि गतिषु प्रत्येकमिति शेषः ।। ४० ।। १३३० ।। दस || १३३२ ।। (गाथा (५) सूत्रत्वात्पल्योपमा सङ्ख्ययभागं चोत्कृष्टा, इयं च जघन्या रत्नप्रभायाम्, उत्कृष्टा च वालुकाप्रभायाम्, तत्राप्युपरितनप्रस्तटनारकाणामेवैतावत् स्थितिकानाम् ||४१ ॥ १३३२ ॥ ति० ॥ १३३३ || इह जघन्यां वालुकायामेता-चस्थितिकानामेव, उत्कृष्टा च धूमायामुपरितनप्रस्तटनारकाणां तत्रापि येषामेतावती स्थितिः ॥ ४२ ॥ १३३३ || ५० ।। १३३४ ।। जन्विका धूमायामेतावस्थितिकेष्वेव नारकेषु, उत्कृष्टा महातमः प्रायाम्, इह च नारकाणानुत्तरत्र च देवानां द्रव्यलेश्या स्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽपि स्थितेः संभवात् ।। ४३ ।। १३३४ ।। ८० ।। १३३५ || 'तेण त्ति सूत्रत्वात् ततः परम्इत्यतो वक्ष्यामि, प्रक्रमाल्लेश्पानां स्थितिः ॥ ४४ ॥। १३३५ ।। Jain Education Intional For Private & Personal Use Only ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy