SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ उचरा० अवचूर्णिः ॥ ३८२ ॥ नोयम् उपल० एवं तारतम्यचिन्तायां संख्यानियमाभावात् ॥ २० ॥ १३११ ॥ लक्षणमाह - पंचा० ॥ १३१२ ॥ त्रिभिः प्रस्तावान्मनोवाक्कायैः पृथ्वीकायिकादिष्वविरतस्तदुपमर्दकत्वादेरिति ग०, शुद्रः सर्वस्याहितैषी साहसिकः, चौर्यादिकृदित्यर्थो नर उपल० स्यादिर्वा ।। २१ ।। १३१२ || 'निद्र्धस' ति अत्यन्तमैहिकामुष्मिका पायशङ्का विकलः परिणामो यस्य स तथा नृशंसोनिस्तृशः ॥ १३१३ ॥ एतद्योगाः - पञ्चाश्रवप्रवृत्तत्वादयस्तैः समायुक्तः कृष्णलेश्यामेव परिणमेत् तद्रव्यसाचिव्येन तदुपरञ्जनात द्रूपतां भजेत् ।। २२ ।। १३१३ || इस्सा० ।। १३१४ ।। इर्ष्या - परगुणासहनममर्षोऽत्यन्ताभिनिवेशोऽतस्तद्विपर्ययो, अविद्याकुशास्त्ररूपा माया-वञ्चनात्मिका अङ्गीकता - निर्लज्जता गृद्धि - र्विषयेष्विति ग०, प्रदोध- प्रद्वेषो मतुब्लोपात् सर्वत्र तद्वान् जन्तुरुच्य asa एव शठोऽलीकभाषणात्, प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात् || २३ || १३१४ || आ० ।। २४ ।। १३१५ ।। बँके ॥१३१६॥ वक्रो-वचसा व० क्रियया विकृतिमान् मनसा अनुजुक :- कथंचिदृजूक तुमशक्यतया प्रतिकुश्चकः - स्वदोषप्रच्छादकतया उपधिः छद्म तेन चरत्यौषधिकः, सर्वत्र व्याजतः प्रवृत्तेः ।। २५ ।। १२१६ ॥ उ० ।। १३१७ || उ०- उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद्यथा रयादेवंवदनशील उत्प्रासक दुष्टवादी स्तेनचौरोऽपि चेति पूरणे मत्सरः - परसम्पदसहनं, तद्वान् मत्सरी ॥२६॥१३१७, नीआ० ।। १३१८ ।। नीचैर्वृत्तिः - कायमनोवाग्भिरनुसिक्तः योगः - स्वाध्यायादिव्यापारस्तद्वान् उपधानवान्विहितशास्त्रोपचारः ।। २७ ।। १३१८ || पिय० ।। १३१९ ।। प्राकृतत्वात् अलोपेऽवद्यं भीरुः हितैषकः - मुक्तिगवेषकः ।। २८ ।। १३१९ ॥ माया लोभश्च प्रतनुको यस्येति शेषः ||२९|| १३२० ॥ तथा 'प्रतः ० ' स्वल्पभाषकः उपशान्तः अनुद्भटत योपशान्ताकृतिः ।। ३० ।। १३२० ।। Jain Education Intonal For Private & Personal Use Only परिशि. १० ज्ञानसागर० अप० अन्त्यभागः || ३८२ ॥ ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy