SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ तरुणं-अपक्वं तच्च तदानकं चाम्रफलं तद्रसः तुबर-सकषायं चार्थादपकवे तच्च तत्कपित्थं कपित्थफलं तस्य, वा-विकल्पे अपि-पूरणे यादृशको रस इति कापोताया अतिश कपाय इत्यर्थः ॥ १२ ।। १३०३ ॥ जह• ॥ १३०४ ॥ परिणत-परिपक्वं यदाम्रकं तद्रसः, तेजस्या आम्लः किश्चिन्मधुरश्च ।। १३ ॥ १३०४ ॥ वरवारुगी-प्रधानसुरा तस्य वा रसो यादृशक इति योगः. विविधानां वा आसवानां-पुष्पप्रसवमद्यानां वा रस इति, मधुमयवि० मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो याहशकोऽतो रसात् पद्मायाः प्रक्रमाद्रसः परकेण-अनन्तगुणत्वात्तदतिक्रमेण वर्तत इति शेषः, अयं च किञ्चिदम्लकषायो माधुर्यवांश्च ॥ १४ ॥ १३०५॥ खज्जू० ॥ १३०६॥ शर्करारसो यादृश इति शेषः ॥१५॥ १३०६ ।। गन्धमाह-जह ॥१३०७ ।। सूत्रत्वात्कलोपः, गोमृतकस्य नीलाकापोतानां गन्ध इति प्रक्रमः, लेश्यानामप्रशस्तां विशेषादनुक्तोऽपि गन्धस्य विशेषो ज्ञेयः ।। १६॥१३०७ ॥ गन्धाश्च-कोष्टपुटपाकनिष्पन्ना वासाश्च इतरे गन्धावासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां पिष्यमाणानां-संचूर्ण्यमानानां | यथा गन्ध इति प्रक्रमः ॥ १७ ॥ १३०८ ॥ स्पर्शमाह-जह ॥ १३०९ ॥ क्रकचस्य शाको-वृक्षवि० तत्पत्राणां स्पर्श इति प्र०, यथाक्रमं लेश्यानामप्रशस्यानां प्रक्रमात्स्पर्शः ॥ १८ ॥१३०९ ।। जह० ॥ १३१०॥ यथाक्रमं प्रशस्तलेश्यानां स्पर्शः ॥१९॥१३१०॥ परिणाममाह तिविहो ॥१३११॥ परिणामः-तद्रूपगमनात्मकः, त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदेषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः २ त्रिगुणने २७विधत्वं८१ विधत्वं२४३विधत्वं च भाव Jain Education C ational For Private & Personal use only W ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy