SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णि: ॥ ३८३ ॥ अंतो॰ ॥ १३३६ ॥ अन्तर्मुहूर्त्ताद्धम् - अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कतराऽऽसामित्याह-यस्मिन् इति पृथ्वीकायादौ संमूच्छिममनुष्यादौ च याः कृष्णाद्याः, 'तुः' पू० तिरश्रां मनुष्याणां च मध्ये सम्भवति, ताम्रां एता हि क्वचित्का चित्सम्भवन्ति, केवलां शुद्धां लेश्यां - शुक्ललेश्यामित्यर्थ: ।। ४५ ।। १३३६ || अस्याः स्थितिमाह – मु० ॥ १३३७॥ शुक्ललेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्व कोट्यायुरष्टवार्षिक एवं व्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादवक शुक्ललेश्यायाः संभव इति नवभिर्वर्षैर्न्यना पूर्वकोटिरुच्यते ॥ ४६ ॥ १३३७ || ए० | १३३८ || दस० ॥ १३३९ ।। पल्योपमासंख्येयतमः प्र० भागः, इयं च कृष्णायाः स्थितिरेतावदायुषामेव भवनपतिव्यन्तराणां द्रष्टव्या ॥ ४८ ॥ १३३९ ॥ जा० ॥ १३४० ॥ समयाभ्यधिका, पल्योपमासंख्येयश्व भाग उत्कृष्टा स्थितिबृहत्तरभाग इयं ज्ञेयः ॥ ४९ ॥ १३४० ॥ जा० ।। १३४१ ।। एतावदायुषामेव भवनपतिव्यंतराणामिमे ज्ञेये, इहापि पूर्वस्मात् बृहत्तरोऽसंख्येयभागो गृ० ॥ ५० ॥ १३४१ ।। इत्थं निकाद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुक्त्वा सर्वनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञामाह -० ॥ १३४२ ॥ यथा - येनैवावस्थानप्रकारेण सुरगणानां तथेति ।। ५१ ।। १३४२ ॥ प० ॥ १३४३ ।। इयं वैमानिकविषयैव नेया, तत्र च सौधर्मैशानदेवानां द्विधाप्येतावदायुषः संभवात् उपल० चैतच्छेषनिकायतेजो० स्थितिः ।। ५२ ।। १३४३ ॥ ५० ॥ १३४४ ॥ अनेन निकायभेदमङ्गीकृत्यैव लेश्या स्थितिरुक्ता ।। ५३ ।। १३४४ ॥ जा० ।। १३४५ ॥ दश तु दशैव प्रस्तावात्सागराणि मुहूर्त्ताविकानि, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्रापि किं न तदधिकमुच्यते ? देवभवलेश्याया एव तत्र विवक्षितत्वाद् । अत्र हि प्रागुत्तरभवलेश्याऽपि 'अंतोमुडुतंमि एग 'त्ति वचनाद्देव भवसम्बन्धिन्येवेति Jain Educationtional For Private & Personal Use Only परिशि. १० ज्ञानसागर० अव० अन्त्य मागः ३८३॥ lainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy