Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उचरा०
अवचूर्णिः
॥ ३८२ ॥
नोयम् उपल० एवं तारतम्यचिन्तायां संख्यानियमाभावात् ॥ २० ॥ १३११ ॥ लक्षणमाह - पंचा० ॥ १३१२ ॥ त्रिभिः प्रस्तावान्मनोवाक्कायैः पृथ्वीकायिकादिष्वविरतस्तदुपमर्दकत्वादेरिति ग०, शुद्रः सर्वस्याहितैषी साहसिकः, चौर्यादिकृदित्यर्थो नर उपल० स्यादिर्वा ।। २१ ।। १३१२ || 'निद्र्धस' ति अत्यन्तमैहिकामुष्मिका पायशङ्का विकलः परिणामो यस्य स तथा नृशंसोनिस्तृशः ॥ १३१३ ॥ एतद्योगाः - पञ्चाश्रवप्रवृत्तत्वादयस्तैः समायुक्तः कृष्णलेश्यामेव परिणमेत् तद्रव्यसाचिव्येन तदुपरञ्जनात द्रूपतां भजेत् ।। २२ ।। १३१३ || इस्सा० ।। १३१४ ।। इर्ष्या - परगुणासहनममर्षोऽत्यन्ताभिनिवेशोऽतस्तद्विपर्ययो, अविद्याकुशास्त्ररूपा माया-वञ्चनात्मिका अङ्गीकता - निर्लज्जता गृद्धि - र्विषयेष्विति ग०, प्रदोध- प्रद्वेषो मतुब्लोपात् सर्वत्र तद्वान् जन्तुरुच्य asa एव शठोऽलीकभाषणात्, प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात् || २३ || १३१४ || आ० ।। २४ ।। १३१५ ।।
बँके ॥१३१६॥ वक्रो-वचसा व० क्रियया विकृतिमान् मनसा अनुजुक :- कथंचिदृजूक तुमशक्यतया प्रतिकुश्चकः - स्वदोषप्रच्छादकतया उपधिः छद्म तेन चरत्यौषधिकः, सर्वत्र व्याजतः प्रवृत्तेः ।। २५ ।। १२१६ ॥ उ० ।। १३१७ || उ०- उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद्यथा रयादेवंवदनशील उत्प्रासक दुष्टवादी स्तेनचौरोऽपि चेति पूरणे मत्सरः - परसम्पदसहनं, तद्वान् मत्सरी ॥२६॥१३१७, नीआ० ।। १३१८ ।। नीचैर्वृत्तिः - कायमनोवाग्भिरनुसिक्तः योगः - स्वाध्यायादिव्यापारस्तद्वान् उपधानवान्विहितशास्त्रोपचारः ।। २७ ।। १३१८ || पिय० ।। १३१९ ।। प्राकृतत्वात् अलोपेऽवद्यं भीरुः हितैषकः - मुक्तिगवेषकः ।। २८ ।। १३१९ ॥ माया लोभश्च प्रतनुको यस्येति शेषः ||२९|| १३२० ॥ तथा 'प्रतः ० ' स्वल्पभाषकः उपशान्तः अनुद्भटत योपशान्ताकृतिः ।। ३० ।। १३२० ।।
Jain Education Intonal
For Private & Personal Use Only
परिशि. १०
ज्ञानसागर०
अप० अन्त्यभागः
|| ३८२ ॥
ainelibrary.org
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480