Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उत्तरा०
अवचूर्णिः
॥ ३८१ ।।
लेस० ।। १२९ ।। लेश्याभिधायकमध्ययनं लेश्याध्ययनं, कमलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान्-रसविशेषान् शृणुत मे कथयत इति शेषः || १ || १२९२ ।। द्वारसूत्र माह – नामाइ० ।। १२९३ ।। परिणामो - जघन्यादिर्लक्षणं पञ्चाश्रवा सेवनादि, एषां समाहारद्वन्द्वः, स्थानम् - उत्कर्षापकर्षरूपम्, स्थितिम् - अवस्थानकालम्, गतिं च- नरकादिकां यतो याऽवाप्यते आयुर्यावति च तत्राविशेष्यमाणे आगामिभवलेश्यापरिणामस्तदिद्द गृह्यते || २ || १२९३ ॥ नामान्याह - किन्दा ० || १२९४ ॥ आसां वर्णानाह - जीमू० ।। १२९५ ॥ स्निग्धवासौ सजलत्वेन जीमूतच स्निग्धजीमूतस्तद्वत् सम्यक्काशते वर्णतः प्रकाशत इति स्निग्धजीमूतस काशा, गवलं - महिषशृङ्गः, रिष्टक:- फलविशेषस्तत्सन्निभा, 'खंजण' त्ति खनन - अअनं-कअलं नयनं चोपचारात्तदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तत्सन्निभा, वर्णत एव-वर्णमेवाश्रित्य न तु रसादीन् ॥ ४ ॥। १२९५ ।।
नील० ।। १२९६ ।। स्निग्धवैर्यसंकाशा ।। ५ ।। १२९६ ॥ अय० ।। १२९७ ॥ अतसी-धान्यविशेषः तत्पुष्यसङ्काशा, , कोकिलच्छन्द:- तैलकण्टकः, तत्संनिभा, कापोतलेश्या तु वर्णतः किञ्चित्कुष्णाकिञ्चिच्च लोहितेति भावः ।। ६ ।। १२९७ ॥ हिंगु ।। १२९८ ॥ हिङ्गलकः - धातुश्च पाषाणघात्वादिस्तत्संकाशा || ७ || १२९८ ॥ हरि० | १२९९ ॥ हरितालभेदसंकाशा, भिन्नस्य हि वर्णप्रकर्षः स्यादिति भेः ग्रहः, सणो-धान्यविशेषोऽसनो - चीयकस्तत्कुसुमनिभा पीतवर्णेत्यर्थः ।। ८ ।। १२९९ ।। संखं० ॥१३०० ॥ अङ्को - मणिविशेषः ।। ९ ।। १३०० ॥ रसमाह -
ज० || १३०१ ॥ यथेति यादृकटुक तुम्बकरसः कटुका चासौ रोहिणी च त्वग्विशेषः कटुकरोहिणी तद्रसो वा ॥ १०॥१३०१ || जह० | १३०२ ॥ तीक्ष्णो यथा हस्ति० - गजपिप्पल्या वाऽनन्तगुणोऽतिशय तीक्ष्णः ॥ ११ ॥ १३०२ ॥ जह० १३०३ ॥
Jain Education national
For Private & Personal Use Only
परिशि. १०
ज्ञानसागर०
अव० अन्त्यभागः
४ ॥ ३८१ ॥
w.jainelibrary.org
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480