Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उत्तरा० अवचूर्णिः
PM
अव०
॥ ३८०
अनन्तरप्रमादस्थानानि उक्तानि, तैश्च कर्म बध्यते, तस्य च का प्रकृतय इत्यादिसन्देहापनोदायेदमारभ्यते. अस्य च कर्मप्रकृतिरिति परिशि.१० नाम-अट्ठ० ॥१२६७ ॥ आनुपूर्व्या, इयं च पश्चानुपूर्व्यादिरपि स्यादित्याह- यथाक्रम पूर्वानुपूयेत्यर्थः ॥१॥१२६७॥ णास्स० ॥ १२६८ ॥ उत्तरप्रकृतीराह-णाण० ॥ १२६९ ॥ सातस्यापि बद्दयो भेदाः, तद्धतुभूतभूतानुकम्पादिवहुभेदत्वात् , एवमेव
ज्ञानसागर बहब एव भेदा असातस्यापि दुःखशोकतापादितद्वेतुबहुविधत्वादेव, सप्तविध वा कमतो कपावेदनी कम, तत्र सप्तविधं हास्या |
अन्त्यभागः दिषट्कं वेदश्च, सामान्येनेक एव, यदा तु वेदत्रयं गृह्यते तदा नवविधम् , अष्टविधत्वं वोच्चनीचयोर्बन्धहेत्वष्टविधत्वात् अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः तावन्त एव च जातिमदादयो नीचर्गोत्रस्य ।। १५ ।। १२७०-१२८१ ।। एतन्निगमनायोत्तरग्रन्थसम्बन्धनाय चाह-एयाओ०॥ १२८२ ।। उत्तरप्रकृतयश्च, प्रदेशाग्र क्षेत्रकालौ च. तत्र क्षेत्रं-आकाशं कालश्व-बद्धस्य कर्मणो । जीवस्थितिकालः भावं च-अनुभागलक्षणं अत उत्तरमिति अतः-प्रकृत्यभिधानादर्दू शृणु कथ्यमानशेषः ॥ १६ ॥ १२८२ । तत्र * प्रदेशाग्रमाह-सव्वेसिं० ॥ १२८३ ॥ प्रदेशाग्रं-परमाणुप्रमाणं अनन्तकमनन्तपरमाणुनिष्पन्नत्वात्तद्वर्गणानां, तच्चानन्तकं-ग्रन्थि| गसच्चा:-ये ग्रन्थिदेशं गत्वाऽपि तद्भेदविधानेन न कदाचिदुपरिष्टादन्तारः, ते चाभव्या एवात्र. तानतीत-तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसच्चातीतं, तथा अन्तः सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एव तदपेक्षया सिद्धानामनन्तगुणत्वात् , एकसमये ग्राह्यकर्मपरमाण्वपेक्षं चैतत् ॥ २७ ॥१२८३ ॥ क्षेत्रमाह-सव्व०॥ १२८४ ॥ तुः-पूरणे सङ्ग्रहेः-संग्रह क्रियायां योग्यं स्यादिति शेषः, षण्णां दिशानां समाहारः पइदिशं तत्र गतं-स्थितमत्र चतस्रो दिश ऊर्ध्वाधोदिग्द्वयं च, इदं चात्मावष्टब्धाकाशप्रदे
॥३८॥ शापेक्षयोच्यते, अल्पत्वाच्चेह विदिशामविवक्षितत्वेन पइदिशागतमित्युक्तिः, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृ०, तथा षड्दि
Sain
S
A
For Privale & Personal use only
शw.jainelibrary.org
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480