Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 429
________________ र गतमपि द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्यैकेन्द्रियाणामन्यथाऽपि संभवात् तच्च सर्वेष्वपि प्रदेशेषु अर्थादाकाशस्यात्मावष्टब्धेषु कर्म सर्वजीवानां संग्रहे योग्यं स्यात् , तथा सर्व ज्ञानावरणादि, आत्मा हि सर्वप्रकृतिप्रयोग्यान्पुद्गलान्सामान्येनादाय तानेवाध्यवसायविशेषात् पृथक्पृथक् ज्ञानावरणादिरूपत्वेन परिणमयति, तच्चवविध कर्म संग्रहीतं. सर्वेण प्रक्रमाद् . आत्मना बद्ध-आत्मप्रदेशः श्लिष्ट तदेव बद्धकम् , अन्योऽन्यसम्बद्धतया हि शङ्खलावयवानामिव परस्परोपकारित्वादात्मनः प्रदेशानां सहैव योगोपयोगौ स्याताम् , न त्वकैकशः, तनिमित्तकर्मबन्ध इति सर्वेणैवात्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव ॥१८॥ १२८४ ॥ कालमाह-उद० D॥१२८५-१२८९ ॥ उदधिना सग नाम येषां तान्युदधिसदृग्नामानि-सागरोपमाणि तेषां, मुहूर्तस्यान्तरं मुहत्त, जघन्यका प्रक्रमात् | स्थितिरन्तर्मुहर्तमानवोक्ता, अन्ये तु १२ मुह मेवैतामिच्छन्ति ॥१९-२३॥ १२८५-८९ ।। भावमाह-सिद्धाण ॥१२९०॥ सिद्धानामनन्तभागवर्तित्वादनन्तभागः, अनुभागाः-रसविशेषा भवन्ति, तुः-पू०, अयं चानन्तभागोऽनन्तसंख्य एवेति, अनेनैषामानA मेवेत्थमुक्तं, सर्वेष्वपि प्रक्रमादनुभागेषु प्रदेशा-बुद्धथा विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रदेशाग्रं 'सव्व०' सर्वजीवेभ्योऽति क्रान्तं ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वात् ॥ २५ ॥ १२९० ॥ द एवं प्रकृति-प्रदेशे-स्थित्य-नुभागबन्धानुक्त्वा यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपदेष्टुमाह-तम्हा॥१२९१ ॥ यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणां-अनुभागानुपल० प्रकृतिबन्धादींश्च विज्ञाय एषां कर्मणां संवरे-अनुपात्तानां निरोधे क्षपणे चोपात्तानां यतेतैव युधः ॥२६॥ १२९१॥ अध्ययनम् ३३॥ अनन्तरं कमप्रकृतय उक्ताः, स्थितिश्च लेश्यावशत इत्यतस्ता अत्रोच्यन्ते. लेश्याध्ययनमदिम् Jain Education anal For Private & Personal Use Only a library

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480