________________
र गतमपि द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्यैकेन्द्रियाणामन्यथाऽपि संभवात् तच्च सर्वेष्वपि प्रदेशेषु अर्थादाकाशस्यात्मावष्टब्धेषु
कर्म सर्वजीवानां संग्रहे योग्यं स्यात् , तथा सर्व ज्ञानावरणादि, आत्मा हि सर्वप्रकृतिप्रयोग्यान्पुद्गलान्सामान्येनादाय तानेवाध्यवसायविशेषात् पृथक्पृथक् ज्ञानावरणादिरूपत्वेन परिणमयति, तच्चवविध कर्म संग्रहीतं. सर्वेण प्रक्रमाद् . आत्मना बद्ध-आत्मप्रदेशः श्लिष्ट तदेव बद्धकम् , अन्योऽन्यसम्बद्धतया हि शङ्खलावयवानामिव परस्परोपकारित्वादात्मनः प्रदेशानां सहैव योगोपयोगौ स्याताम् , न त्वकैकशः, तनिमित्तकर्मबन्ध इति सर्वेणैवात्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव ॥१८॥ १२८४ ॥ कालमाह-उद० D॥१२८५-१२८९ ॥ उदधिना सग नाम येषां तान्युदधिसदृग्नामानि-सागरोपमाणि तेषां, मुहूर्तस्यान्तरं मुहत्त, जघन्यका प्रक्रमात् | स्थितिरन्तर्मुहर्तमानवोक्ता, अन्ये तु १२ मुह मेवैतामिच्छन्ति ॥१९-२३॥ १२८५-८९ ।। भावमाह-सिद्धाण ॥१२९०॥
सिद्धानामनन्तभागवर्तित्वादनन्तभागः, अनुभागाः-रसविशेषा भवन्ति, तुः-पू०, अयं चानन्तभागोऽनन्तसंख्य एवेति, अनेनैषामानA मेवेत्थमुक्तं, सर्वेष्वपि प्रक्रमादनुभागेषु प्रदेशा-बुद्धथा विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रदेशाग्रं 'सव्व०' सर्वजीवेभ्योऽति
क्रान्तं ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वात् ॥ २५ ॥ १२९० ॥ द एवं प्रकृति-प्रदेशे-स्थित्य-नुभागबन्धानुक्त्वा यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपदेष्टुमाह-तम्हा॥१२९१ ॥ यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणां-अनुभागानुपल० प्रकृतिबन्धादींश्च विज्ञाय एषां कर्मणां संवरे-अनुपात्तानां निरोधे क्षपणे चोपात्तानां यतेतैव युधः ॥२६॥ १२९१॥ अध्ययनम् ३३॥
अनन्तरं कमप्रकृतय उक्ताः, स्थितिश्च लेश्यावशत इत्यतस्ता अत्रोच्यन्ते. लेश्याध्ययनमदिम्
Jain Education
anal
For Private & Personal Use Only
a
library