Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 436
________________ उत्तरा० अवचूर्णिः ॥ ३८४ ॥ इच्छारूपः कामः इच्छाकामस्तं वा अप्राप्ता वस्तुकाइक्षा रूपं लोहं च लब्धवस्तुगृद्धयात्मकम् अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च ।। ३ ।। १३५५ || अनेन मूलगुणा उक्ताः, आश्रयचिन्तामाह मणो० ।। १३५६ ।। चित्रप्रधानं गृहं चित्रगृहं मारयैः प्रथितपुष्पैः धूपनैर्वासितं माल्यधूपनवा सितम् ।। ४ ।। १३५६ ।। किमेवमुपदिश्यते— इंदि० ।। १३५७ ॥ चक्षुरादीनि तुः - यस्मादुष्कराणि निवारयितुं स्वस्वविषयप्रवृत्तेरिति गम्यते, कामा- मनोज्ञा इन्द्रियविषयास्तेषु रागः- अभिष्वङ्गस्तस्य विवर्द्धने || ५ | १३५७ ॥ का स्थेयमित्याह - सुसा० ॥ १३५८ ॥ एकको द्विधापि रागादिवियुतोऽसावा, 'पइरिक्के' देश्या एकान्ते स्थाद्यसंकुले परैः कृते स्वार्थमिति ग०, तत्र श्मशानादौ अभिरोचयेदात्मने भिक्षुरिति योगः ॥ ६ ॥ १३५८ ।। फा० ।। १३५९ ।। सङ्कल्पयेत् कुर्यात् ।। ७ ।। १३५९ ॥ नन्विह किं परकृत इत्युक्तमित्याशङ्कयाह—न सयं० ।। १३६० ।। उपल० नापि कुर्वन्तमनुमन्येत, यतो गृहकर्म - इष्टकामृदानयनादि तस्य समारम्भः - प्रवर्त्तनं तस्मिन् ।। ८ ।। १३६० । तमाणं० ॥ १३६१ || सूक्ष्माणां देहापेक्षया ।। ९ ।। १३६१ । आहारचिन्तामाह - पचनपाचनेषु भूतवधो दृश्यते इति प्रक्रमः, प्राणा- द्वीन्द्रियादयो भूतानि पृथिव्यादयो, भूतानां दयार्थे न पचेत्स्वतो भक्तादीति । १० ।। १३६२ || अमुमेवार्थ स्पष्टमेवाहजल० ।। १३६३ ।। उपल० तद्रूपाश्च हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, अपिगम्यः, पाचयेदपि न किं पुनः स्वयं पचेद्, अनुमतिनिषेधोप० ।। ११ ।। १३६३ ॥ अन्यच्च - विसप्पे ० ।। १३६४ ॥ विसर्पति - स्वल्पमपि बहूभवतीति विसर्प सर्वतो धारंसर्वदिग्स्थ जन्तूपघातकत्वात् शस्त्रमन्यदिति ग० ।। १२ ।। १३६४ ।। क्रयविक्रयार्थं हिरण्यादिपरिग्रह निषेधमाह - हिरणं ॥ १३६५ ॥ Jain Educationational For Private & Personal Use Only पारशि. १० ज्ञानसागर० अव० अन्त्यभागः ॥ ३८४ ॥ Jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480