SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ३८४ ॥ इच्छारूपः कामः इच्छाकामस्तं वा अप्राप्ता वस्तुकाइक्षा रूपं लोहं च लब्धवस्तुगृद्धयात्मकम् अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च ।। ३ ।। १३५५ || अनेन मूलगुणा उक्ताः, आश्रयचिन्तामाह मणो० ।। १३५६ ।। चित्रप्रधानं गृहं चित्रगृहं मारयैः प्रथितपुष्पैः धूपनैर्वासितं माल्यधूपनवा सितम् ।। ४ ।। १३५६ ।। किमेवमुपदिश्यते— इंदि० ।। १३५७ ॥ चक्षुरादीनि तुः - यस्मादुष्कराणि निवारयितुं स्वस्वविषयप्रवृत्तेरिति गम्यते, कामा- मनोज्ञा इन्द्रियविषयास्तेषु रागः- अभिष्वङ्गस्तस्य विवर्द्धने || ५ | १३५७ ॥ का स्थेयमित्याह - सुसा० ॥ १३५८ ॥ एकको द्विधापि रागादिवियुतोऽसावा, 'पइरिक्के' देश्या एकान्ते स्थाद्यसंकुले परैः कृते स्वार्थमिति ग०, तत्र श्मशानादौ अभिरोचयेदात्मने भिक्षुरिति योगः ॥ ६ ॥ १३५८ ।। फा० ।। १३५९ ।। सङ्कल्पयेत् कुर्यात् ।। ७ ।। १३५९ ॥ नन्विह किं परकृत इत्युक्तमित्याशङ्कयाह—न सयं० ।। १३६० ।। उपल० नापि कुर्वन्तमनुमन्येत, यतो गृहकर्म - इष्टकामृदानयनादि तस्य समारम्भः - प्रवर्त्तनं तस्मिन् ।। ८ ।। १३६० । तमाणं० ॥ १३६१ || सूक्ष्माणां देहापेक्षया ।। ९ ।। १३६१ । आहारचिन्तामाह - पचनपाचनेषु भूतवधो दृश्यते इति प्रक्रमः, प्राणा- द्वीन्द्रियादयो भूतानि पृथिव्यादयो, भूतानां दयार्थे न पचेत्स्वतो भक्तादीति । १० ।। १३६२ || अमुमेवार्थ स्पष्टमेवाहजल० ।। १३६३ ।। उपल० तद्रूपाश्च हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, अपिगम्यः, पाचयेदपि न किं पुनः स्वयं पचेद्, अनुमतिनिषेधोप० ।। ११ ।। १३६३ ॥ अन्यच्च - विसप्पे ० ।। १३६४ ॥ विसर्पति - स्वल्पमपि बहूभवतीति विसर्प सर्वतो धारंसर्वदिग्स्थ जन्तूपघातकत्वात् शस्त्रमन्यदिति ग० ।। १२ ।। १३६४ ।। क्रयविक्रयार्थं हिरण्यादिपरिग्रह निषेधमाह - हिरणं ॥ १३६५ ॥ Jain Educationational For Private & Personal Use Only पारशि. १० ज्ञानसागर० अव० अन्त्यभागः ॥ ३८४ ॥ Jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy