________________
उत्तरा०
अवचूर्णिः
॥ ३८४ ॥
इच्छारूपः कामः इच्छाकामस्तं वा अप्राप्ता वस्तुकाइक्षा रूपं लोहं च लब्धवस्तुगृद्धयात्मकम् अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च ।। ३ ।। १३५५ || अनेन मूलगुणा उक्ताः, आश्रयचिन्तामाह
मणो० ।। १३५६ ।। चित्रप्रधानं गृहं चित्रगृहं मारयैः प्रथितपुष्पैः धूपनैर्वासितं माल्यधूपनवा सितम् ।। ४ ।। १३५६ ।। किमेवमुपदिश्यते— इंदि० ।। १३५७ ॥ चक्षुरादीनि तुः - यस्मादुष्कराणि निवारयितुं स्वस्वविषयप्रवृत्तेरिति गम्यते, कामा- मनोज्ञा इन्द्रियविषयास्तेषु रागः- अभिष्वङ्गस्तस्य विवर्द्धने || ५ | १३५७ ॥ का स्थेयमित्याह - सुसा० ॥ १३५८ ॥ एकको द्विधापि रागादिवियुतोऽसावा, 'पइरिक्के' देश्या एकान्ते स्थाद्यसंकुले परैः कृते स्वार्थमिति ग०, तत्र श्मशानादौ अभिरोचयेदात्मने भिक्षुरिति योगः ॥ ६ ॥ १३५८ ।। फा० ।। १३५९ ।। सङ्कल्पयेत् कुर्यात् ।। ७ ।। १३५९ ॥ नन्विह किं परकृत इत्युक्तमित्याशङ्कयाह—न सयं० ।। १३६० ।। उपल० नापि कुर्वन्तमनुमन्येत, यतो गृहकर्म - इष्टकामृदानयनादि तस्य समारम्भः - प्रवर्त्तनं तस्मिन् ।। ८ ।। १३६० ।
तमाणं० ॥ १३६१ || सूक्ष्माणां देहापेक्षया ।। ९ ।। १३६१ । आहारचिन्तामाह - पचनपाचनेषु भूतवधो दृश्यते इति प्रक्रमः, प्राणा- द्वीन्द्रियादयो भूतानि पृथिव्यादयो, भूतानां दयार्थे न पचेत्स्वतो भक्तादीति । १० ।। १३६२ || अमुमेवार्थ स्पष्टमेवाहजल० ।। १३६३ ।। उपल० तद्रूपाश्च हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, अपिगम्यः, पाचयेदपि न किं पुनः स्वयं पचेद्, अनुमतिनिषेधोप० ।। ११ ।। १३६३ ॥ अन्यच्च - विसप्पे ० ।। १३६४ ॥ विसर्पति - स्वल्पमपि बहूभवतीति विसर्प सर्वतो धारंसर्वदिग्स्थ जन्तूपघातकत्वात् शस्त्रमन्यदिति ग० ।। १२ ।। १३६४ ।। क्रयविक्रयार्थं हिरण्यादिपरिग्रह निषेधमाह - हिरणं ॥ १३६५ ॥
Jain Educationational
For Private & Personal Use Only
पारशि. १०
ज्ञानसागर०
अव०
अन्त्यभागः
॥ ३८४ ॥
Jainelibrary.org