Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उचरा०
अवचूर्णिः
॥ ३८५ ।।
Jain Education
जीवा० ॥ १३७४ ॥ जीवानां विभजनं- विभक्तिरतत्तद्भेदादिदर्शनतो विभागेनावस्थापनं जीवाजीव विभक्तिरतां मे कथयत इति गम्यते, एकमनसः - हैव श्रद्धानवन्त इत्यर्थः, इतः - अस्मादनन्तराध्ययनादनन्तरम् ॥ १ ॥ १३७४ ॥ जीवाजीवविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमविषयतयोपयुज्यते एवाह
mational
परिशि. ११
जीवा० ।। १३७५ ।। ' अजीव ' इत्यनेनाजीवसमुदाय उपलक्ष्यते तस्य देशोऽजीवदेशः आकाशमालोकः ।। २ ।। १३७५ ।। जीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ स्यात्तथाह - दव्बओ० ॥ १३७६ ॥ द्रव्यत - इदमियद्भेदं द्रव्यं, क्षेत्रतइदमिति क्षेत्रे, काल - इदमियत्स्थितिकं, भावत - इमेऽस्य पर्यायाः || ३ || १३७६ || स्वल्पवक्तव्यत्वाद्रव्यतोऽजीवप्ररूपणामाह - रूवि० ॥ १३७७ ।। रूपिणो दशविधानाह - धम्म० ।। १३७८ ॥ तस्य धर्मास्तिकायस्य देशः त्रिभागचतुर्भागादिस्तद्देशः, तथा तस्य प्रदेशो - निरंशो भागस्तत्प्रदेशः || ५ | १३७८ || आगासे० ।। १३७९ ।। अद्धा - कालस्तद्रूपः समयोद्धासमयो निर्विभागत्वाचास्य न देशप्रदेशसम्भवः || ६ || १३७९ ॥ एतानेव क्षेत्रत आह- धमा० ॥ १३८० ।। समयः - इत्यद्धासमयः समयक्षेत्रं विषयभूतमस्यास्तीति समयक्षेत्रिकः ॥ ७ ॥ १३८० ॥ एतानेव कालत आह
६० ।। १३८१ ॥ सम० ।। १३८२ ॥ सर्वाद्वामेव सर्वदा स्वस्वरूपापरित्यागतो नित्यानित्यार्थी व्याख्यातानि - कथितानि सन्ततिं- अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य - आश्रित्य एवमेवानाद्यपर्यवसितलक्षणेनैव प्रकारेण, आदेशं विशेषं प्रतिनियतव्यक्त्या - त्मकम् ।। ८-९ ।। १३८१-८२ ॥ संप्रति भावप्ररूपणावसरः, तत्र चामूर्त्तत्वेन नामीषां पर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः, अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्याय विकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः ॥ ३८५ ॥
www.jainelibrary.org
For Private & Personal Use Only
ज्ञानसागर,
अव० अन्त्यभागः
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480