Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उचरा० अक्चूर्णिः
॥३७९॥
५८444
भन्स्यभाग:
न० ॥ १२५६ ।। समतां-रागद्वेषाभावरूपामुपयान्ति उपगच्छन्ति हेतुत्वेनेति ग०, तद्धतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत् , न चापि भोगाः-भुज्यमानत्वेन शब्दादयो विकृति-क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चिन रागद्वेषरहितः । स्यात् , यस्तत्प्रदोषी च परिग्रही च तेष्वेव रागीत्यर्थः, स गोहात-रागद्वेषात्मकान्मोहनीयात विकृतिमुपैति, रागद्वेषरहितस्तु समिता-बामसागरण मित्यर्थादुक्तम् ॥ १०१ ॥ १२५६ ॥ किंस्वरूपा पुनरसौ विकृतिमुपैतीत्याह-कोह०॥ १२५७ ॥ आव०॥१२५८॥ पुवेदं-स्त्रीविष
भव याभिलापं, स्त्रीवेदं-पुरुषाभिष्वगं नपुं०-उभयाभिलाषं, विविधांश्च भावान्-वर्षविषादादीन् आपद्यते-प्राप्नोति एवममुना रागद्वेषवता लक्षणेन-प्रकारेण अनेकरूपान् अनन्तानुबन्धिभेदेन वा. एवविधान्-उक्तप्रकारान्विकारानिति ग०, शब्दादिषु सक्त उप० द्विष्टश्च अन्यांश्च तत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् , कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः का० मध्यमपदलोपी समासोऽत्यन्तदीन इत्यर्थः, हीमान्क्रोधाद्यापन्नो हि तद्विपाकमनुभवन्प्रायोऽतिदैन्यं लज्जां च भजते आपत्वाद् द्वेष्यः ॥ १०२-३ ॥१९५७-१२५८ ॥ प्रकारान्तरेणोपायमाह-कण ॥ १२५९ ॥ कल्प्यं योग्यम् , अपिगम्यः, शिष्यादीति ग० नेच्छेत्सहायलिप्सुःममासौ देहसम्बन्धनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन् पश्चादिति-प्रस्तावात् व्रतस्य तासो वाऽङ्गीकारादु त्तरकालमनुतापः-किमेतन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मको यस्य स तथाविधः, चादन्यादृशः, भवान्तरे भोगस्पृधालुः, तपःप्रभावं प्रक्रमान्नेच्छेद् यथा न शवयमङ्गीकृतं त्यक्तुं परं यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैवामषिध्यादिलब्धिरस्तु, तदन्या दृशापेक्षया तु भवान्तरे शक्रविभूत्यादि भूयात् , किमेवं निषिध्यते? इत्याह-एवं विकारान्-दोषान इन्द्रियचौरवश्यः ॥१०४॥१२५९॥ तओ०॥ १२६० ॥ ततो-विकारापत्तेरनन्तरं 'से तस्य जायन्ते प्रयोजनातिक्रमात् विषयसेवनप्राणिहिंसादीनि निमज्जयितुं
॥३७९॥
Jain Edan
For Private & Personal use only
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480