Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 425
________________ उपभोगेऽपि क्लेशदुःख-अतृप्तिरूपबाधाजनितमसातम् , निवर्नयति-उत्पादयति यस्योपभोगस्य कृते “णं" अलङ्कारे, दुःख मात्मन इति ग० ॥ ३२ ॥ ११८७ ।। इत्थं रागदुष्टतामुक्त्वा द्वेषस्य तामाह-एमेव० ।। ११८८ ॥ एवमेव-यथानुरक्तस्तथैव, यत् में से' तस्य दुख-दुःखहेतुर्विपाके-अनुभवकाले इह परत्र चेति भावः॥३३ ॥ ११८८ ।। उद्धरणे गुणमाह-सवे० ॥ ११८९ ॥ विरक्तः द्विष्टश्च एतेन-अनन्तरोक्तेन, भवमध्येऽपि सन् जलेनेव पु०-पद्मिनीपत्रं जलेऽपि सदिति शेषः ॥ ३४ ॥ ११८९ ॥ एवं शेषेन्द्रियाणां मनसश्च त्रयोदश त्रयोदश सूत्राणि व्याख्येयानि नवरं "हिरणमियव्य मुद्धे "त्ति मृगः सर्वोऽपि पशुरुच्यते, ततो त हरिणपशुर्मुग्धोऽनभिज्ञः ॥ ३५॥ ११९० ॥ सर्प इव बिलान्निष्क्रामन् , विडश-प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायः, शीतजलेऽवसन्न:-अवमग्नः ग्राहर्जल चरविशेषगृहोतोऽरण्ये वसति हि केनचित्कदाचिदुन्मोच्येतापि मनसोभावोऽभिप्रायः, स चेह स्मृतिगोचरस्तं ग्रहणं-ग्राह्य, मनोज्ञ-- मनोज्ञरूपादिविषयम् , अननो-तद्विपरीतविषयम् , यद्वा स्वप्नकामदशादिषु भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः तेषु हि मनस एव केवलस्य व्यापारः, कामगुणेषु-मनोज्ञरूपादिषु गृद्धः करेण्या मार्गण-निजपथेनापट्टतः-आकृष्टः करेणुमार्गापहृतः नाग इव, संग्रामादिषु विनाशमाप्नोति , चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तावपि मनःप्राधान्यविवक्षया भावदृष्टान्तत्वम् ॥ १२५४ ।। उक्तार्थमेवाह-एवि०॥१२५५ ॥ मनसोयश्रोपल. इन्द्रियमनांसि च रागिणः, उपल द्वेषिणश्च ते चेव इन्द्रियमनोर्थाः, वीतरागवीतद्वेषस्य कुवन्ति किञ्चिच्छारीरं मानसं च ।। १०० ॥ १२५५ ननु कः कामभोगेषु सत्सु वीतरागः संभवति, तत्कथमस्य दुःखाभावः ? उच्यते उत्त०६४ Jain Education on For Privale & Personal use only a ntelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480