Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 423
________________ प्रवतायतुमपिशब्दार्थश्च प्राग्वत् ।। २१ ॥ ११७६ ॥ इत्थं रागद्वेषोद्धरणषिणो विषयेयो निवत्तनमिन्द्रिया पणामुपदिष्टम् , अधुना तत्प्रवर्त्तने रागद्वेषानुत्तरणे च यो दोषरतं प्रत्येक मिन्द्रियाण तत्प्रसंगतो मनश्वाश्रित्य दर्शयति-चवखु० ॥११७७॥ तत्रापि चक्षुराश्रित्य १३, चक्षुषो रूप-वर्णः, संस्थानं वा, गृह्यतेऽनेनेति ग्रहणम् , आक्षेपकं, यस्तयोमनोज्ञेतररूपयोः स वीतराग० 18 उप० वीतद्वेषश्च-रूव० ॥ ११७८ ॥ रूपस्य चक्षुगृह्णाति ग्रहणं, तथा चक्षुषो रूपं गृह्यत इति ग्रहणं-ग्राह्यम् , अनेन रूपचक्षुः पोगोंडग्राहकभाव उक्तः, परस्परमुपकार्योपकारकभाव उक्तः स्याद, एतेन वाऽनयो रागद्वेषजनने सहकारिभावः ख्याप्यत, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि अत एवाह-रागस्य हेतु प्रत्रमाञ्चक्षुः सह मनोज्ञेन ग्राह्यण रूपण वत्तत समनाशम् HI ।। २२ ११७८ ।। रागद्वषोऽनुद्धरणे दोषमाह-रूव०॥११७९ ॥ द्धिः-रागं. अकाले भवमकालिकं, रागातुरः सन् स, लाकः। प्रतीतो यथैव आलोक:-दीपशिखादिदर्शनं तस्मिन . लोलो-लम्पटः ॥ २४ ॥११७९ ॥ जे०॥११८० ।। यश्च यस्तु, आप न्नित्यनेन योक्ष्यते दोष-द्वषं समुपैति रूपेविति ग०. तरिमन्नपि क्ष-दरतावे यस्मिन द्वंष उत्पन्नः स तु:-पूरण उपात दुःख चित्तसन्तापादिकं, ततस्तथाविधरूपदोषणेवारय दःखावाप्तिरिति प्राप्तमित्यारकथाह-दुष्टं दम्न दुदन्ति तरच प्रक्रमा Bा दोषो दुर्दान्तदोषस्तेन स्वकेन जन्तुः न किञ्चित्स्वल्पमपि रूपं प्रक्रमादमनोज्ञं अपराध्यति-दुःध्यति स तस्य ।। २५॥ ११८० ॥ इत्थं & रागद्वेषयोर्द्वयोरप्यनर्थहेतुत्वमुक्तम् , अधुना द्वेषस्यापि रागहेदकत्वात् स एव महऽनथेमूलामात एगं० ॥ ११८१ ॥ तादृशे, स करोति प्रदोपं सुन्दरीनन्द इव सुरसुन्दरीरागतः सुन्दर्या, संपीडन-संघातम् ॥२६॥ ११८१॥ रागस्यैव प्रापक्रमहेतुतां ख्यापयितुं हिंसाद्याश्रवनिमित्ततां पुनस्तद्वारेण दुःखजनकत्वं च सूत्रषट्केनाह-रुवाणं० ॥ ११८२ ॥ रूप Jain Education Letional For Privale & Personal use only Jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480