Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ चूर्णिः ७७ स्थापयित्वा द्रष्टुं इन्द्रियम् ॥ १४ ॥ ११६९ ॥ किमित्येवमुपदिश्यते इत्याह- अदंसणं ० ।। ११७० ॥ विषयाणां नेतुं व्यवस्येद्अध्यवसेत् इदमचिन्तनं चैवं रूपाद्यपरिभावनं अकीर्त्तनं च, असे शब्दनं तव नामतो गुणतो वा आर्यध्यानं धर्मादि तस्य योग्यं - तद्धेतुत्वेनोचितम् ॥ १५ ॥ ११७० ॥ कामं० ।। ११७१ ।। अनुमतमेचैतद् यदुत देवीभिरपि भूषिताभिर्नैव शकिताः क्षोभयितुं संयमादिति ग०, एकान्त तिमेतदिति | ज्ञात्वा कोऽर्थः केचिदभ्यस्त योगिनोऽपि तत्सङ्गतः क्षुभ्यन्ति येऽपि न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे “साहु तवो वणवासो” इत्याद्यवर्णादिदोषभाजो भवेयुरिति परिभाव्य, प्रशस्तोऽन्तर्भावितप्यर्थतया प्रशंसितः ॥ १६ ॥ ११७१ ॥ दुरतिक्रमत्वमाह - सु० ॥ ११७२ ॥ सुरस्त्रीसङ्गातिक्रमे गुणमाह - एए० | ११७३ ॥ एतांश्च संगान्-सम्बन्धान् प्रक्रमात् स्त्रीविषयान् सुखोत्तराश्चैव भवन्ति, शेषाः- द्रव्यादिसङ्गाः, नदी भवेत्सुखोत्तरवेति ग०, गङ्गासमानापि, विवित्तसिज्जेत्यादि, तत्र विविक्तावसथोक्ता, अवमाशनत्वं प्रकामभोजनत्वं प्रकामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तत्तत्र वक्ष्यते ॥ १८ ॥ ११७३ || "न रागसत्तू धरिसेह चित्त " मित्यत्र रागस्य दुःखहेतुत्वमाह- काम० ।। ११७४ ॥ कामेष्वगृद्धः सतताभिकाङ्क्षा तत् प्रभवं तस्य द्विविधस्यापि दुःखस्यान्तकं पर्यन्तं गच्छतीति, वीतर।गः-विगतकामानुगृद्धिरित्यर्थः ॥ १९ ॥ ११७४ ॥ जहा० ॥ ११७५ || अपेर्गम्यमानत्वात् मनोरमाण्यपि ते तानि - लोकप्रतीतानि क्षुद्रके सोपक्रमे जीविते पच्यमानानि - विपाकावस्था प्राप्तानि मरणान्तदुःखदायिनीति शेषः ॥ २० ॥ ११७५ ॥ केवलरागस्योद्धरणोपायमुक्त्वाऽधुना तस्यैव द्वेपसहितस्य तमभिधित्सुर्दमितेन्द्रियत्वं च व्याचिक्षासुराह जै० ॥ ११७६ ॥ अपेर्गम्यभावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्त्तनमित्यपेरर्थः, निःसृजेत् र्यात्कदाचित्, For Private & Personal Use Only Jain Educatiomational परिशि. १० बानसागर० अव० अन्त्यभागः ॥ ३७७ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480