Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 420
________________ भव० करबर अच० (अध्ययनं ३२)। गा० ११५६ ॥ अन्तमतिकान्तः अत्यन्तः-अनादिः कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह परिशि.१० मूलेन-कषायाविरत्यादिरूपेण वर्तते इति समलकस्तस्य, दःखयतीति दुःख-संसारस्तस्य, यः प्रमोक्षो:-अपगमस्त भाषमाणस्य कोऽर्थः यथाऽसौ स्यात्तथेत्यर्थः, प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं येषां प्रतिपूर्णचित्ता ते शृणुत एकान्तहित हितः ज्ञानसागर तदर्थम् ॥ १॥ ११५६ ॥ णाणस्स०॥ ११५७ ॥ आभिनिबोधिकादेः प्रकाशनया-निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्ष अन्त्यभागः हेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहो-दर्शनमोहनीयमनयोः समाहारेऽज्ञानमोहं तस्य वर्जना कुश्रुतश्रुतिकुदृष्टिसङ्गपरित्यागादि तया. अनेन स एव सम्यग्दर्शनात्मक उक्तः. तथा रागद्वेषस्य च संक्षयेण. एतेन तस्यैव चारित्रात्मकस्योक्तिः, ततचायमथः ॥२॥११५७ ॥ अनेन दुःखप्रमोक्ष उक्तः, प्रतिज्ञानादीनां का प्राप्तिहेतुः ? उच्यते-तस्स० ॥११५८ ।। तस्य मोक्षोपायस्यैप वक्ष्यमाणो मार्गः प्राप्तिहेतुः, यदुत गुरखो वृद्धाश्च श्रुतपर्यायादिवृद्धास्तेषां सेवा गुरु ज्ञानादान कुससगता न स्यादेव तत्प्राप्तिरित्याह-विवर्जना, बालजनस्य-पार्श्वस्थादेः दरात . तत्परिहारेऽपि च न स्वाध्यायतत्परता विना ज्ञानाद्यवाप्तिरित्याह-धृतिः-चित्तानुद्विग्नत्वमित्यर्थः ॥३॥ ११५८ ॥ एतानीच्छता प्राकि विधेयमित्याह-आहार० ॥ ११५९ ॥ सहा०-गच्छान्तर्वी सनीतिग०, निपुणार्थेषु जीवादिषु बुद्धिरस्येति निपुणार्थबुद्धिस्त, निकेतन-3 योग्य-रूयाद्यसंसर्गोचितम् , समाधिस्तु-ज्ञानाद्यवाप्तुकामः ॥ ४ ॥११५९ ॥ कृत्यमाह नाद्यवाप्तुकामः ॥ ४ ॥ ११५९ ॥ कृत्यमाह-न वा० ॥ ११६० ॥ न वा चेदर्थः समं | गम्यत, तथाविधगीताथेयतिविषयं चतत् ॥ ५॥ ११६०॥ यथा मोहादीनां संभवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसंगस्तेषां चाभावस्तथाभिधातुमाह-जहा० रागो० दुवखं०॥ ११६१ ॥ ११६२ ।। ११६३ ॥ ४॥३७६॥ यागमधातुमाह-जहा० रागो० दुवखं०॥ ११६१ ॥११६२॥११६३ ॥ मोहः-अज्ञानं तच्चेह मिथ्यात्वदोष Jain Educat i mational For Private & Personal use only view.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480