Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
स्थावर-गृहारामादि, जंगम-मनुष्यादि, उपस्कर-गृहोपकरणम् ॥ ६॥ १६५॥ पुनः सत्यस्वरूपमेवाह
अन्भत्थं ॥१६६ ॥ अध्यात्ममात्मनि यद्वर्त्तते तच्चेह सुखादि सर्वतः-इष्टसंयोगादिहेतुभ्यः, जातिमिति गम्यते. सर्व दृष्ट्याअवधार्य प्रियवादिस्वरूपेणेति, तथा प्राणांश्च-प्राणिनश्च, प्रिय आत्मा येषां तान् प्रियात्मकान् दृष्ट्वा इत्यत्रापि योगः, भयं च वैचप्रदेषः भयवैरं तस्मात ॥ ७॥१६६ ॥ मृषावादाद्याश्रवनिरोधमाह-आयाणं० ।। १६७ ॥ आदीयत इत्यादानं-धनधान्यादि. नरकहेतुत्वान्नरकं दृष्टा, नाददीत-न गृह्णीत तृणमपि दोगुञ्छि-जुगुप्सते आत्मानमाहारं विना धर्मधारणाक्षमामत्येवंशीलो जगासी. आत्मानः पाने दत्त-निराष्ट्र गृहस्थैरिति गम्यं, भुनीत भोजनं-आहार, जुगुप्सितशब्देन आहाराप्रतिवन्धदर्शनात परिग्रहाश्रवनिरोध उक्तः तदेवं 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यत' इति न्यायात् मृपावादादत्तादानमैथुनाश्रवत्रयनिरोध उक्तः॥८॥१६७॥ एवं पञ्चायव विरमणात्मके संयमे यथा परे विप्रतिपद्यन्ते तथाह-इह ॥ १६८ ॥ जगति मुक्तिमार्गविचारे वा एके कपिलायः | 'त:' पुनरर्थ, मन्यन्ते, उप० प्ररूपयन्ति च, अप्रत्याख्याय-अनिराकृत्य पापकं-हिंसादिविरतिमकृत्वैव, आय-तत्वं, यद्वा आचरितं Bा तत्ततक्रियाकलापं ज्ञात्वा सर्वदुःखाद्विमुच्ते ॥९॥ १६८ ॥ ते चेवमात्मानं स्वस्थयन्ति, तथाह-भगता० ॥ १६९ ॥ भणन्तः पूर्वोक्तं अकुर्वन्तश्च०
अन्त्यभागः। अनन्तरं चरणमुक्तं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यम् , तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते
Jain Education in
Ional
For Privale & Personal use only
Nainelibrary.org
Loading... Page Navigation 1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480