SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ स्थावर-गृहारामादि, जंगम-मनुष्यादि, उपस्कर-गृहोपकरणम् ॥ ६॥ १६५॥ पुनः सत्यस्वरूपमेवाह अन्भत्थं ॥१६६ ॥ अध्यात्ममात्मनि यद्वर्त्तते तच्चेह सुखादि सर्वतः-इष्टसंयोगादिहेतुभ्यः, जातिमिति गम्यते. सर्व दृष्ट्याअवधार्य प्रियवादिस्वरूपेणेति, तथा प्राणांश्च-प्राणिनश्च, प्रिय आत्मा येषां तान् प्रियात्मकान् दृष्ट्वा इत्यत्रापि योगः, भयं च वैचप्रदेषः भयवैरं तस्मात ॥ ७॥१६६ ॥ मृषावादाद्याश्रवनिरोधमाह-आयाणं० ।। १६७ ॥ आदीयत इत्यादानं-धनधान्यादि. नरकहेतुत्वान्नरकं दृष्टा, नाददीत-न गृह्णीत तृणमपि दोगुञ्छि-जुगुप्सते आत्मानमाहारं विना धर्मधारणाक्षमामत्येवंशीलो जगासी. आत्मानः पाने दत्त-निराष्ट्र गृहस्थैरिति गम्यं, भुनीत भोजनं-आहार, जुगुप्सितशब्देन आहाराप्रतिवन्धदर्शनात परिग्रहाश्रवनिरोध उक्तः तदेवं 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यत' इति न्यायात् मृपावादादत्तादानमैथुनाश्रवत्रयनिरोध उक्तः॥८॥१६७॥ एवं पञ्चायव विरमणात्मके संयमे यथा परे विप्रतिपद्यन्ते तथाह-इह ॥ १६८ ॥ जगति मुक्तिमार्गविचारे वा एके कपिलायः | 'त:' पुनरर्थ, मन्यन्ते, उप० प्ररूपयन्ति च, अप्रत्याख्याय-अनिराकृत्य पापकं-हिंसादिविरतिमकृत्वैव, आय-तत्वं, यद्वा आचरितं Bा तत्ततक्रियाकलापं ज्ञात्वा सर्वदुःखाद्विमुच्ते ॥९॥ १६८ ॥ ते चेवमात्मानं स्वस्थयन्ति, तथाह-भगता० ॥ १६९ ॥ भणन्तः पूर्वोक्तं अकुर्वन्तश्च० अन्त्यभागः। अनन्तरं चरणमुक्तं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यम् , तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते Jain Education in Ional For Privale & Personal use only Nainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy