SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ भव० करबर अच० (अध्ययनं ३२)। गा० ११५६ ॥ अन्तमतिकान्तः अत्यन्तः-अनादिः कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह परिशि.१० मूलेन-कषायाविरत्यादिरूपेण वर्तते इति समलकस्तस्य, दःखयतीति दुःख-संसारस्तस्य, यः प्रमोक्षो:-अपगमस्त भाषमाणस्य कोऽर्थः यथाऽसौ स्यात्तथेत्यर्थः, प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं येषां प्रतिपूर्णचित्ता ते शृणुत एकान्तहित हितः ज्ञानसागर तदर्थम् ॥ १॥ ११५६ ॥ णाणस्स०॥ ११५७ ॥ आभिनिबोधिकादेः प्रकाशनया-निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्ष अन्त्यभागः हेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहो-दर्शनमोहनीयमनयोः समाहारेऽज्ञानमोहं तस्य वर्जना कुश्रुतश्रुतिकुदृष्टिसङ्गपरित्यागादि तया. अनेन स एव सम्यग्दर्शनात्मक उक्तः. तथा रागद्वेषस्य च संक्षयेण. एतेन तस्यैव चारित्रात्मकस्योक्तिः, ततचायमथः ॥२॥११५७ ॥ अनेन दुःखप्रमोक्ष उक्तः, प्रतिज्ञानादीनां का प्राप्तिहेतुः ? उच्यते-तस्स० ॥११५८ ।। तस्य मोक्षोपायस्यैप वक्ष्यमाणो मार्गः प्राप्तिहेतुः, यदुत गुरखो वृद्धाश्च श्रुतपर्यायादिवृद्धास्तेषां सेवा गुरु ज्ञानादान कुससगता न स्यादेव तत्प्राप्तिरित्याह-विवर्जना, बालजनस्य-पार्श्वस्थादेः दरात . तत्परिहारेऽपि च न स्वाध्यायतत्परता विना ज्ञानाद्यवाप्तिरित्याह-धृतिः-चित्तानुद्विग्नत्वमित्यर्थः ॥३॥ ११५८ ॥ एतानीच्छता प्राकि विधेयमित्याह-आहार० ॥ ११५९ ॥ सहा०-गच्छान्तर्वी सनीतिग०, निपुणार्थेषु जीवादिषु बुद्धिरस्येति निपुणार्थबुद्धिस्त, निकेतन-3 योग्य-रूयाद्यसंसर्गोचितम् , समाधिस्तु-ज्ञानाद्यवाप्तुकामः ॥ ४ ॥११५९ ॥ कृत्यमाह नाद्यवाप्तुकामः ॥ ४ ॥ ११५९ ॥ कृत्यमाह-न वा० ॥ ११६० ॥ न वा चेदर्थः समं | गम्यत, तथाविधगीताथेयतिविषयं चतत् ॥ ५॥ ११६०॥ यथा मोहादीनां संभवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसंगस्तेषां चाभावस्तथाभिधातुमाह-जहा० रागो० दुवखं०॥ ११६१ ॥ ११६२ ।। ११६३ ॥ ४॥३७६॥ यागमधातुमाह-जहा० रागो० दुवखं०॥ ११६१ ॥११६२॥११६३ ॥ मोहः-अज्ञानं तच्चेह मिथ्यात्वदोष Jain Educat i mational For Private & Personal use only view.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy