________________
मानव गाते. आयतनं-उत्पत्तिस्थानं यस्याः सा मोहायतना तां, 'खुः' एवार्थे वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं 18 भावी तृष्णाक्षयः, मोहं च तृष्णाऽऽयतनं, तृष्णा हि सति मूर्छा, सा चात्यन्तदुस्त्यजेति रागप्रधाना, ततस्तया राग उपलक्ष्यते, सति CI देषोऽपि स्यादिति तृष्णाग्रहणेन रागद्वेषावुक्क्ती, एतयोश्चानन्तानुबन्धिकषायरूपयोः सत्तायामवश्यंभावी मिथ्यात्वोदयः तत्र है सिद्ध एवाज्ञानरूपो मोहः, एतेन यथा रागादीनां संभवः तथोक्तं, यथेतेषां दुःखहेतुत्वं तथाह-कर्मणो बीज-कारणं कर्म पुनर्जातयश्च ।
निच जातिमरणं तस्य मूलं-कारणं दुःख-दुःखहेतुं, जातिमरणं पुनर्वदन्ति, तस्यैवातिशयदुःखोत्पादकत्वात यतश्चैवमतः किं थितमित्याह-दुःख हतमिव हतं, केनेत्याह-यस्य न भवति मोहः, यस्य न किश्चनानि-द्रव्याणि सन्तीति गम्यते ॥६-८॥११६१-|| कामविस्तरं मोहायन्मूलनोपायमाह-राग० ॥११६४ ॥ समूलानामिव मूलानां-तीवकषायोदयादीना, जालेन-समहेन वर्तत
जालस्तम, उपाया:-तदुद्धरणहेतवः॥९॥ १.१६४ ॥ यथा प्रतिज्ञातमेवाह-रसा०॥ ११६५ ॥ प्रायः बाहल्येन दृप्तिः काटेकस्तत्कराः, पक्षिण इव ॥ १० ॥११६५॥ अनेन रसप्रकामभोजने दोष उक्तः, अधुना सामान्येनेव प्रकामे दोषमाह
जहः ॥ ११६६ ॥ अनेन प्रकामभोजनस्य काक्का परिहार्यत्वमुक्तम् ॥ ११ ॥ ११६६ ॥ इत्थं रागसमुद्धर्तकामेन यत्याज्यं
नियलेन कर्तव्यं तदाह-वि० ॥११६७ ॥ अवमाशनाना-न्यूनभोजनानां, पराजित:-पराभूतो व्याधिरिख औषधो देहमिति ग०॥ १२ ॥ ११६७ ॥ विविक्तशयनासने यत्नाधानाय विपर्यये दोषमाह-जह ॥ ११६८ ॥ स्त्रीणां पण्ड
भोजने दोषमाह] निवासस्य मध्ये ॥ १३ ॥११६८ ॥ विविक्तशय्यावस्थितावपि कदाचित्तीसंपाते यत्कृत्यं | ११६९॥ विलासा-विशिष्टनेपथ्यरचनादयः इङ्गितं-अङ्गभङ्गादि चित्ते निवेश्य सुन्दरमिदं चेति विकल्पतः
SECRECऊV
Jain Education
tional
For Private & Personal use only
ainelibrary.org