________________
चूर्णिः
७७
स्थापयित्वा द्रष्टुं इन्द्रियम् ॥ १४ ॥ ११६९ ॥ किमित्येवमुपदिश्यते इत्याह- अदंसणं ० ।। ११७० ॥ विषयाणां नेतुं व्यवस्येद्अध्यवसेत् इदमचिन्तनं चैवं रूपाद्यपरिभावनं अकीर्त्तनं च, असे शब्दनं तव नामतो गुणतो वा आर्यध्यानं धर्मादि तस्य योग्यं - तद्धेतुत्वेनोचितम् ॥ १५ ॥ ११७० ॥
कामं० ।। ११७१ ।। अनुमतमेचैतद् यदुत देवीभिरपि भूषिताभिर्नैव शकिताः क्षोभयितुं संयमादिति ग०, एकान्त तिमेतदिति | ज्ञात्वा कोऽर्थः केचिदभ्यस्त योगिनोऽपि तत्सङ्गतः क्षुभ्यन्ति येऽपि न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे “साहु तवो वणवासो” इत्याद्यवर्णादिदोषभाजो भवेयुरिति परिभाव्य, प्रशस्तोऽन्तर्भावितप्यर्थतया प्रशंसितः ॥ १६ ॥ ११७१ ॥ दुरतिक्रमत्वमाह - सु० ॥ ११७२ ॥ सुरस्त्रीसङ्गातिक्रमे गुणमाह - एए० | ११७३ ॥ एतांश्च संगान्-सम्बन्धान् प्रक्रमात् स्त्रीविषयान् सुखोत्तराश्चैव भवन्ति, शेषाः- द्रव्यादिसङ्गाः, नदी भवेत्सुखोत्तरवेति ग०, गङ्गासमानापि, विवित्तसिज्जेत्यादि, तत्र विविक्तावसथोक्ता, अवमाशनत्वं प्रकामभोजनत्वं प्रकामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तत्तत्र वक्ष्यते ॥ १८ ॥ ११७३ || "न रागसत्तू धरिसेह चित्त " मित्यत्र रागस्य दुःखहेतुत्वमाह- काम० ।। ११७४ ॥ कामेष्वगृद्धः सतताभिकाङ्क्षा तत् प्रभवं तस्य द्विविधस्यापि दुःखस्यान्तकं पर्यन्तं गच्छतीति, वीतर।गः-विगतकामानुगृद्धिरित्यर्थः ॥ १९ ॥ ११७४ ॥ जहा० ॥ ११७५ || अपेर्गम्यमानत्वात् मनोरमाण्यपि ते तानि - लोकप्रतीतानि क्षुद्रके सोपक्रमे जीविते पच्यमानानि - विपाकावस्था प्राप्तानि मरणान्तदुःखदायिनीति शेषः ॥ २० ॥ ११७५ ॥ केवलरागस्योद्धरणोपायमुक्त्वाऽधुना तस्यैव द्वेपसहितस्य तमभिधित्सुर्दमितेन्द्रियत्वं च व्याचिक्षासुराह
जै० ॥ ११७६ ॥ अपेर्गम्यभावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्त्तनमित्यपेरर्थः, निःसृजेत् र्यात्कदाचित्,
For Private & Personal Use Only
Jain Educatiomational
परिशि. १०
बानसागर०
अव० अन्त्यभागः
॥ ३७७ ॥
ww.jainelibrary.org