________________
+
३७५
+
--
ME विनयेद्-विनाशयेत् लोमहर्ष-रोमाञ्चं, हा मे मरणं भविष्यतीति, तथाभिप्रायसंप्राप्यं काङ्केदिव त्यक्तपरिकर्मत्वात् ॥ ३१ ॥ १५८ ॥ परिशि.१०
निगमनमाह--अह० ॥ १५९ ॥ अवमरणे स्थानान्तरं मरणकाले 'निफाइया य सीस' इत्यादिना क्रमेण संप्राप्तः आपत्वादाघातयन् | 18 संलेखनादिभिः, समुच्छय अन्तः कार्मणशरीरं बहिरौदारिकं, त्रयाणां-भक्तपरिज्ञादीनाम् ॥ ३२॥ १५९ ॥ इति पञ्चममध्ययनम ज्ञानसागर
अव० अनन्तराध्ययने पण्डितमरणमुक्तम् , तच्च विरतानामेव, न चेते विद्याचरणविकला इति तत्स्वरूपमनेनोच्यते, इत्यनेनायातस्या- आदिमा स्याध्ययनस्यादिसूत्रमाह-जावंत० ॥१६०॥ यावन्तो अविद्या-कुत्सितज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यापुरुषाः, दुःखस्य संभवो है
येषु ते, ततोऽपि लुप्यन्ते दारिद्रयादिभिर्बाध्यन्ते । सिद्धघटग्राहकद्रमकवत् ॥१॥१६०॥ अनेनासंयमत्वमुक्तं, कृत्यमाह8 समिक्ख ॥ १६१ ॥ समीक्ष्य -आलोच्य पाशा-अत्यन्तपारवश्यहेतवः कलत्रादिसम्बन्धास्त एव तीत्रमोहोदयादिजातीनां
पन्थानः-तत्यापकत्वात्पाशजातिपन्थाः तान् बहून् अविद्यावतां विलुप्तिहेतून् आत्मना न तु परोपरोधादिना, सत्यः-संयमः सदागमोर | गवेषयेद् , एपर्यश्च मैत्री भूतेषु पृथ्व्यादिषु कल्पयेत् ॥ २ ॥ १६१ ।। अपरं च--माया ॥ १६२ ॥ स्नुषा-वध्वः पुत्राश्च उरसिभवा
औरसाः स्वयमुत्पादितः, आस्तां जातपुत्रादयः ।। ३ ॥ १६२ ॥ एय० ॥ १६३॥ एतं पूर्वोक्तमर्थ स्वप्रेक्षया-स्वबुद्धया पश्येद्-अब- 2 धारयेत् , शमितं दर्शनं प्रस्तावान् मिथ्यात्वात्मकत्वं येन स तथा छिन्द्यात् गृद्धि विषयाभिकाङ्क्षा स्नेहं च न काझेदपि पूर्वसंस्तवम . 8 एकग्रामोषितोऽयमित्यादिकम् ॥ ४ ॥ १६३ ॥ अमुमेवार्थमन्यास्यैव फलमाह-गवासं० ॥ १६४ ॥ गावश्च अश्वाश्च गवाश्वम. मणयो-मरकतादयः, उपलक्षणं चैतच्छेपालङ्काराणां सुवर्णादीनां च पशवः-अजंडकादयः पौरुषेयं-पदात्यादिपुरुषसमूहं त्यक्त्वा ॥ ३७५॥ संयममनुपाल्येत्यर्थः, कामरूपी भविष्यसि इहैव वैक्रियादिलब्धितो परत्र च देवत्वावाप्तः ॥ ५॥१६४ ॥ थावरं० ॥१५॥
%
hties
in Educ
a
tional
For Private & Personal use only
Vaw.jainelibrary.org