Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ + ३७५ + -- ME विनयेद्-विनाशयेत् लोमहर्ष-रोमाञ्चं, हा मे मरणं भविष्यतीति, तथाभिप्रायसंप्राप्यं काङ्केदिव त्यक्तपरिकर्मत्वात् ॥ ३१ ॥ १५८ ॥ परिशि.१० निगमनमाह--अह० ॥ १५९ ॥ अवमरणे स्थानान्तरं मरणकाले 'निफाइया य सीस' इत्यादिना क्रमेण संप्राप्तः आपत्वादाघातयन् | 18 संलेखनादिभिः, समुच्छय अन्तः कार्मणशरीरं बहिरौदारिकं, त्रयाणां-भक्तपरिज्ञादीनाम् ॥ ३२॥ १५९ ॥ इति पञ्चममध्ययनम ज्ञानसागर अव० अनन्तराध्ययने पण्डितमरणमुक्तम् , तच्च विरतानामेव, न चेते विद्याचरणविकला इति तत्स्वरूपमनेनोच्यते, इत्यनेनायातस्या- आदिमा स्याध्ययनस्यादिसूत्रमाह-जावंत० ॥१६०॥ यावन्तो अविद्या-कुत्सितज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यापुरुषाः, दुःखस्य संभवो है येषु ते, ततोऽपि लुप्यन्ते दारिद्रयादिभिर्बाध्यन्ते । सिद्धघटग्राहकद्रमकवत् ॥१॥१६०॥ अनेनासंयमत्वमुक्तं, कृत्यमाह8 समिक्ख ॥ १६१ ॥ समीक्ष्य -आलोच्य पाशा-अत्यन्तपारवश्यहेतवः कलत्रादिसम्बन्धास्त एव तीत्रमोहोदयादिजातीनां पन्थानः-तत्यापकत्वात्पाशजातिपन्थाः तान् बहून् अविद्यावतां विलुप्तिहेतून् आत्मना न तु परोपरोधादिना, सत्यः-संयमः सदागमोर | गवेषयेद् , एपर्यश्च मैत्री भूतेषु पृथ्व्यादिषु कल्पयेत् ॥ २ ॥ १६१ ।। अपरं च--माया ॥ १६२ ॥ स्नुषा-वध्वः पुत्राश्च उरसिभवा औरसाः स्वयमुत्पादितः, आस्तां जातपुत्रादयः ।। ३ ॥ १६२ ॥ एय० ॥ १६३॥ एतं पूर्वोक्तमर्थ स्वप्रेक्षया-स्वबुद्धया पश्येद्-अब- 2 धारयेत् , शमितं दर्शनं प्रस्तावान् मिथ्यात्वात्मकत्वं येन स तथा छिन्द्यात् गृद्धि विषयाभिकाङ्क्षा स्नेहं च न काझेदपि पूर्वसंस्तवम . 8 एकग्रामोषितोऽयमित्यादिकम् ॥ ४ ॥ १६३ ॥ अमुमेवार्थमन्यास्यैव फलमाह-गवासं० ॥ १६४ ॥ गावश्च अश्वाश्च गवाश्वम. मणयो-मरकतादयः, उपलक्षणं चैतच्छेपालङ्काराणां सुवर्णादीनां च पशवः-अजंडकादयः पौरुषेयं-पदात्यादिपुरुषसमूहं त्यक्त्वा ॥ ३७५॥ संयममनुपाल्येत्यर्थः, कामरूपी भविष्यसि इहैव वैक्रियादिलब्धितो परत्र च देवत्वावाप्तः ॥ ५॥१६४ ॥ थावरं० ॥१५॥ % hties in Educ a tional For Private & Personal use only Vaw.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480