Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
-
---
--
एव० ॥१५१ ॥ सुव्रतो मुच्यते कुतः छविः--त्वक पर्वाणि-जानुकर्परादीनि तद्योगादौदारिकशरीरमपि छविपर्व, ततः| तदनन्तर च गच्छेत यक्षा-देवाः, समानो लोकोऽस्येति सलोकस्तद्भाव: सलोकता. यक्षः स० यक्षस तां अथोद्दवगतिम् ।।२४ पण्डितमरणमेव फलोपदर्शनेनाह--अह ॥ १५२ ॥' अथे 'त्युपदर्शने भिक्षः द्वयोरन्यतरः-एकतरः स्यात् , कौ तौ द्वावित्याहसर्वेत्यादि० ॥२५॥ १५२ ।। यत्र वाऽसौ देवो भवति तत्रत्यस्वरूपमाह-दीहा० ॥ १५३ ।। १५४ ।। उत्तरा उपाखातन विमानाख्याः, विमोहा इवाल्पवेदादिमोहनीयोदयतया द्यतिमन्तोऽनुपूर्वतः ब्रमण सौधर्मादिषु अनुत्तरान्तेषु पूर्वपूर्वप्रेक्षया प्रकषवन्त्येव विमोहत्वादीनि, आवासाः, प्राकृतत्वात् वलीय निर्देशः सर्वत्र, देवास्तु तत्र यशस्विनः कामरूपिणः अनुत्तरेष्वपि विकरणशक्तेः सच्चात् अधनोपपन्नसंकाशाः, अनुत्तरेप हिवणे द्यतादि यावदायस्तल्यमेव म्याद भयोऽचिमारिप्रभाः, भयः-प्राचूय, प्रभूतादिदाता ।। १५ ।। २७॥ १५३ ।। १५४ ।। उपसंहर्तुमाह--ताणिः ॥१५५ ।। गच्छन्ति गमिष्यन्ति च, शिक्षित्वा-अभ्यस्य भिक्षाका वा गृहस्था ४ वा. भावतो यतय एव. ये शान्ता उपशमेन परिनिर्वता-विष्यात पायानलाः ॥ २८ ॥ १५५ ॥ मरणेऽपि यतया यथाभूता स्युस्तथाऽऽह--
तेसिं०॥ १५६ ॥ भावभिक्षणां श्रुत्वोक्तरूपस्थानावाप्तिमिति शेषः, सत्पूज्यानां सतां पूजार्हाणां संयमवतां मरणे ॥ २९॥ १५६ ॥ शिष्योपदेशमाह--तुलि०॥१५७ ।। तोलयित्वा-परीक्ष्य बालपण्डितमरणे, ततो विशेष बालमरणात्पण्डितमरणस्य विशिष्ट४| त्वलक्षणं आदाय, तथा देयाधर्मस्य च-यतिधर्मस्य, भजेत् , न तु तथाविध तपस्विवत्स्वाङ्गलीभङ्गादिना कुष्यत् ।। ३०॥ १५७ ।।
तओ०॥ १५८॥ ततः कषायोपशमानन्तरं काले-मरणकालेऽभिरते. यदा योगा नोत्सप्पन्ति तादृशमिति भयोत्थं, अन्तिके गुरूणां
Sain Education r
ational
For Privale & Personal use only
Balajainelibrary.org
Loading... Page Navigation 1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480