Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
जोन साद्ध भविष्यामि, इति प्रगल्भते धाष्टयमवलम्बते, क्लेशमिह परत्र च बाधात्मकम् ।। ७ ॥ १३४ ॥ यथा च तं प्रतिपद्यते तथाह-त०॥१३५ ॥ ततः कामभोगानुरागात् सधाष्टर्यवान् दण्डं-मनोदण्डादिकं समारभते-प्रवर्तते ॥ ८ ॥१३५ ॥
हिंस०॥ १३६ ॥ श्रेयः-प्रशस्येतरमेतदिति मन्यते, भाषते च "न मांसभक्षणे दोष" इति ॥९॥ १३६ ॥ कायमा० ॥१३७ ॥ कायने वचसा मनसा दृमः, वित्ते स्त्रीषु च गृद्धः, 'दुहओ 'त्ति द्विधा-रागद्वेषात्मकाभ्यां, संचिनोति-बध्नाति, शिशुनागोऽलसः, स इव मृत्तिकां, यथा सस्निग्धतया बह्वी रेणुभिरवगुण्डयते तामेवानीते, ततोऽर्ककरः शुष्यन्निव क्लिश्यति-विनाशं
चाप्नोति ॥१०॥ १३७ ॥ अमुमेवार्थमाह-तओ०॥१३८ ॥ तकस्तरको वा कर्ममलतः स्पृष्टः, आशुघातेन रोगेण तप्यते, परM लोकात , कर्मानुप्रेक्षी, यत आत्मनः ॥ ११ ॥ १३८ । सुयाः ॥ १३९ ।। श्रुतानि मया स्थानानि उत्पत्तिस्थानानि, या गतिन
रकात्मिका सा च श्रुता, प्रगाढा यत्र गतौ वेदनाः, तदयमस्याशयः ममैवंविधानुष्ठानस्यदृश्येव गतिः ॥ १२ ॥१३९ ॥ ___+तत्थो० ॥ १४० ॥ ततः स मरणमेव मरणान्ते, उपस्थिते सति सन्त्रस्यति भयात्-नरकगमनसाध्वसाद् अनेनाकामकत्वमुक्तं, धूर्तः-द्यूतकारः स इव, कलिनैकेन प्रक्रमात-दायेन जितो यथा ह्ययमेकेनदायेन जितः सन्नात्मानं शोचति, तथाऽसावपि तुच्छैमनुजभोगर्दिव्यसुखं हारितः शोचन्नेव म्रियते ।। १६ ।। १४३ ॥ प्रस्तुतार्थ निगमयति एयं०॥ १४४ ॥ पण्डितानां सम्बन्धि ॥ १७ ॥ १४४ ॥ मर० ॥१४५॥ मरणमप्यास्तां जीवितं पुण्यानां, यथा-येन प्रकारेण, कथयत इति गम्यम् , तदित्युपक्षेपसूत्रोपात्तम् , अनुचतम्-अवधारितम्, भवद्भिरिति शेषः, विशेषेण प्रसन्ना-मरणेऽप्यनाकुलचेतसः, तत्सम्बन्धि मरणमपि विप्रसन्नं, न विद्यते
+ MAIति १३ छेन्यारे अक्यूरि १६नी छे तमन १४०-१४१-१४२ (१३-१४-१५.) गायानी भयूरि भाती नयी.
Jain Education
rational
For Privale & Personal use only
www.jainelibrary:org
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480