Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उत्तरा०
वचूर्णिः
३७३ ॥
'यावच्छरीरस्य मेद ' इति ब्रुवता मरणकालेऽप्यश्रमादः कार्य इत्युक्तम्, स च मरणविभागपरिज्ञानत एव स्यादित्यनेन सम्बन्धेनेदं सूत्रम्
अण्ण० ॥ १२८ ॥ अर्णवे - भावतः संसारे महानोघः- भावतो भवपरम्परात्मको यस्मिन् अत्र सुब्ब्यत्यये, अर्णवान् महौघारुतारत्तीर्णः, एको घातिकर्मसाहित्यरहितस्तत्र देवनरपर्पदि, एकोऽद्वितीयः स तीर्थक्रदेव, महती प्रज्ञा - केवलज्ञानात्मिका संवित् अस्य, स, इमं प्रश्नं - प्रष्टव्यम् ॥१२८॥ तत्किमित्याह - संति मे० ॥ १२९ ॥ स्त इमे प्रत्यक्षे एते, द्वे तिष्ठन्ति अनयोर्जन्तव इति स्थाने आख्याते' पूर्वतीर्थक्रुद्भिः, मरणमेवान्तः- निजायुः पर्यन्तः तस्मिन्भवे मारणान्तिके ॥ २ ॥ १२९ ॥ केषां पुनरिदं कियत्कालं चेत्याह —चालाणं० ॥ १३० ।। अकाममेवासकृत् ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, सकाममिव सकामं मरणं प्रत्यसंत्रस्ततया तथात्वभूतत्वाच्च तस्य तादृशां तच्च केवलिसम्बन्धि ज्ञेयम् जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेत् ॥ ३ ॥ १३० ॥ तत्थिमं० ।। १३१ ॥ क्रूराणि हिंसादिकर्माणि करोति क्रियया, शक्तावशक्तावपि मनसा कृत्वा च प्रक्रमादकाम एव म्रियते
1
॥ ४ ॥ १३१ ॥ इदमेवाह – जे० ॥ १३२ ॥ कामौ - शब्दरूपाख्यौ भोगाः – स्पर्शरसगन्धाख्याः तेषु एकः - कश्चित् क्रूरकर्म्मा तन्मध्यात्कूटमिव कुटं - प्राणिनां यातनाहेतुत्वान्नरकस्तस्मै कूटाय, प्रेरितश्च कैश्चिद्वदति-न मया दृष्टः परलोकः, चक्षुदृष्टेयं, रतिः-कामसेवनरूपा चित्तप्रहृत्तिः तस्यायमाशयः - कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्मेयम् ।। ५ ।। १३२ ।। पुनस्तदाशमेवाह - हत्था० ॥ १३३ ॥ हस्तागता इव स्वाधीनतया, काले संभवन्तीति, अनिश्चितकालान्तरप्राप्तयो ये ' अनागता' भाविजन्मसम्बन्धिनः, यतः कः पुनर्जानाति १ यथा परलोकोऽस्ति नास्ति वा ॥ ६ ॥ १३३ ॥ ततोऽसाविदमाह - जणेण ० ॥ १३४ ॥
For Private & Personal Use Only
Jain Educationmational
परिशि. १०
ज्ञानसागर०
भव०
आदिभागः
३७३ ॥
w.jainelibrary.org
Loading... Page Navigation 1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480