Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ अन्त्यकाले एव क्रियतामित्याशङ्कयाह स पु० ।। १२३ ।। यः पूर्वमेव प्रमत्ततया भावितमतिनं स्यात् स तदात्मकं छन्दोनिरोधम्, एवमुपमार्थत्वात् पूर्वमिव न लभेत, पश्चाद्-अन्तकाले, एषोपमा शाश्वतवादिनां - आत्मनि मृत्युमनियतकालभाविनमपश्यताम्, पश्चादपि छन्दोनिरोधमप्राप्नुवन् विषीदति, शिथिलयति - आत्मप्रदेशान्मुञ्चति आयुषि कालेन - मृत्युनोपनीते शरीरस्य भेदे, अत आदित एव न प्रमादवद्भिर्भाव्यम् ॥ ९ ॥ १२३ ॥ कस्मान्न लभत इत्याह-- खिणं० ॥ १२४ ॥ विवेकं द्रव्यभावसङ्गत्यागरूपं, एतुं गन्तुं सम्यक्प्रवृत्या उत्थाय समेत्य सम्यग्ज्ञात्वा लोकं - सर्वप्राणिवर्गम्, समतया, महर्षिः सन् आत्मानं रक्षत्यवायेभ्यः कुगतिगमनादिभ्य इत्येवंशीलो, मकारोऽलाक्षणिकः, चराप्रमत्तः ॥ १० ॥ १२४ ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परीहारमाह- मुहुं ॥ १२५ ॥ मंदा० ॥ १२६ ॥ युग्मम् || मुहुर्मुहूः - वारंवारं मोहगुणोपकारिणः शब्दादयः तान् जयन्तम्, अनेकरूपाः स्पृशन्ति स्वानि स्वानीन्द्रियाणि गृह्यमाणतयेति स्पर्शाः शब्दादयस्ते स्पृशन्ति । गृह्यमाणतयैव सम्बन्धन्ति, असम असं - अननुकूलमिति क्रियाविशेषणम्, अपिलुप्तः, मनसाऽप्यास्तां वाचा कायेन वा प्रादुष्यद् ।। ११ ।। १२५ ।। तथा मन्दायन्ति विवेकिनमप्यज्ञतां नयन्ति, मन्दाः स्पर्शाः शब्दादयो बहुलोभनीयाः ॥ १२ ॥ १२६ ॥ चारित्रशुद्धिरुक्ता सा च न सम्यक्त्वशुद्धि विनातस्तदाहजे सं० ।। १२७ ।। ये संस्कृताः - तान्त्रिकशुद्धिमन्तः किन्तु उपचरितवृत्तयः, तुच्छा - यद्दच्छाभिधायितया निःसारा परप्रवादिनः, ते प्रेमद्वेषानुगताः, अत एव ' परज्झा' त्ति परवशा रागादिग्रस्तत्वात् एते अधमहेतुत्वात् अधर्मः इतीत्यमुनोल्लेखन जुगुप्समानः न तु निन्दन्, निन्दायाः सवत्र निषेधात्, काइक्षेत गुणान् - ज्ञानाद्यात्मकान् ।। १३ ।। १२७ ।। ॥ इति चतुर्थमध्ययनम् ॥ Jain Education national For Private & Personal Use Only उत्त० ६३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480