Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उत्तरा०
अवचूर्णिः
शामसागर
॥३७२ ॥
आदिभागः
-
द्रव्यादपि न स्यादित्याह--विरेण ॥ ११९ ॥ शरणं- स्वकृतकर्मणो रक्षणं, प्रमत्तो-मद्यादि, दीपः-केवलज्ञानात्मको भावदीपः, ततः प्रणष्टो दीपोऽस्येति दीपप्रणष्टः, एवं तद्भवापक्षया प्रायस्तस्यानपगमात्, मोहो-ज्ञानदर्शनावरणमाहेनीयात्मकः अस्येति सः, नैयायिकं, दृष्ट्वाऽप्यदृष्ट्वैव स्यात्तद्दर्शनफलाभावं वित्तादिव्यासक्तित इति, वित्तं-सम्यक्त्वादिकमवाप्तमुपहन्ति ॥५॥११९॥ कृतमाह--सुत्तेसु० ॥ १२०॥ द्विधा सुप्तेष्वप्यविवेकिषु नायं स्वपिति, किन्तु द्विधाऽपि प्रतिबुद्ध एव जीवतीत्येवंशीलः, न विश्वस्यात् , प्रमादेष्विति गम्यम् , यतो घोराः, प्राणिनां प्राणापहारित्वात् मृत्युदायिनी मुहूर्तात् प्रतिसामर्थ्यवत् , अप्रमत्तो अन्यथा यथा भारण्डपक्षिणः पक्षान्तरेण सहान्तवर्ति साधारणचरणसम्भवात् , स्वल्पमपि प्रमाद्यतो मृत्युस्तथा तवापि संयमजीविताद्मशः ॥६॥ १२० ॥ अमुमेवार्थमाह---
चरे० ॥ १२१ ।। चरेत् संयमावनि पदानि-स्थानानि धर्मस्य परिशङ्कमानः न ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं भविष्यन्तीति चिन्तयन् , यतकिश्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं बन्धहेतुत्वात्पाशवत्याशं मन्यमानः भारण्डवत् , लाभान्तरेअपूर्वार्थप्राप्तिविशेषे सति, जीवितं वृहयित्वा अन्नपानोपयोगादिना, पश्चात्-लाभान्तरोत्तरकालं परिज्ञाय-अवबुध्य नेदानी गुणा जैकमिति ज्ञपरिज्ञया, ततः प्रत्यारव्यानपरिज्ञया भक्तं प्रत्याख्याय कर्ममलापधंसी स्यात् ॥७॥१२१ ॥ तकि स्वातन्यत एवोतान्यथेत्याह--छंदं० ॥१२२ ॥ स्वच्छन्दतानिषेधेनोपैति मोक्षम् , अश्वो यथा शिक्षितः वर्मधारी, अयमों-यथा अश्वोऽस्वातन्त्र्येण प्रवर्त्तमानः समरे रिभिर्नोपहन्यते, तन्मुक्तिमाप्नोति, पूर्वाणि वर्षाणीति चर-आगमोक्तक्रिया सेवस्व, अप्रमत्तःगुरुपारतन्त्र्यापहारिप्रमादपरिहा, तस्माद्-अप्रमादचरणादेव ॥८॥ १२२ ॥ ननु छन्दोनिरोधेन चेन्मुक्तिः अयं तर्हि
-
-
-
-
Jain Education
national
For Privale & Personal use only
R
ainelibrary.org
Loading... Page Navigation 1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480