SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः शामसागर ॥३७२ ॥ आदिभागः - द्रव्यादपि न स्यादित्याह--विरेण ॥ ११९ ॥ शरणं- स्वकृतकर्मणो रक्षणं, प्रमत्तो-मद्यादि, दीपः-केवलज्ञानात्मको भावदीपः, ततः प्रणष्टो दीपोऽस्येति दीपप्रणष्टः, एवं तद्भवापक्षया प्रायस्तस्यानपगमात्, मोहो-ज्ञानदर्शनावरणमाहेनीयात्मकः अस्येति सः, नैयायिकं, दृष्ट्वाऽप्यदृष्ट्वैव स्यात्तद्दर्शनफलाभावं वित्तादिव्यासक्तित इति, वित्तं-सम्यक्त्वादिकमवाप्तमुपहन्ति ॥५॥११९॥ कृतमाह--सुत्तेसु० ॥ १२०॥ द्विधा सुप्तेष्वप्यविवेकिषु नायं स्वपिति, किन्तु द्विधाऽपि प्रतिबुद्ध एव जीवतीत्येवंशीलः, न विश्वस्यात् , प्रमादेष्विति गम्यम् , यतो घोराः, प्राणिनां प्राणापहारित्वात् मृत्युदायिनी मुहूर्तात् प्रतिसामर्थ्यवत् , अप्रमत्तो अन्यथा यथा भारण्डपक्षिणः पक्षान्तरेण सहान्तवर्ति साधारणचरणसम्भवात् , स्वल्पमपि प्रमाद्यतो मृत्युस्तथा तवापि संयमजीविताद्मशः ॥६॥ १२० ॥ अमुमेवार्थमाह--- चरे० ॥ १२१ ।। चरेत् संयमावनि पदानि-स्थानानि धर्मस्य परिशङ्कमानः न ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं भविष्यन्तीति चिन्तयन् , यतकिश्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं बन्धहेतुत्वात्पाशवत्याशं मन्यमानः भारण्डवत् , लाभान्तरेअपूर्वार्थप्राप्तिविशेषे सति, जीवितं वृहयित्वा अन्नपानोपयोगादिना, पश्चात्-लाभान्तरोत्तरकालं परिज्ञाय-अवबुध्य नेदानी गुणा जैकमिति ज्ञपरिज्ञया, ततः प्रत्यारव्यानपरिज्ञया भक्तं प्रत्याख्याय कर्ममलापधंसी स्यात् ॥७॥१२१ ॥ तकि स्वातन्यत एवोतान्यथेत्याह--छंदं० ॥१२२ ॥ स्वच्छन्दतानिषेधेनोपैति मोक्षम् , अश्वो यथा शिक्षितः वर्मधारी, अयमों-यथा अश्वोऽस्वातन्त्र्येण प्रवर्त्तमानः समरे रिभिर्नोपहन्यते, तन्मुक्तिमाप्नोति, पूर्वाणि वर्षाणीति चर-आगमोक्तक्रिया सेवस्व, अप्रमत्तःगुरुपारतन्त्र्यापहारिप्रमादपरिहा, तस्माद्-अप्रमादचरणादेव ॥८॥ १२२ ॥ ननु छन्दोनिरोधेन चेन्मुक्तिः अयं तर्हि - - - - Jain Education national For Privale & Personal use only R ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy