Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उत्तरा० अन्यानाह-विसा० ॥१०८ ॥ 'विसालिसेहिं 'ति विसदृशैः शीलैबतपालनात्मकर्यक्षाः-देवाः, ऊर्ध्वकल्पेषु तिष्ठन्ति, उत्तरेण परिशि.१० अक्चूर्णिः योगः, उत्तरोत्तराः-उत्तरोत्तरविमानवासिनो महाशुक्राश्चन्द्रादित्यादयः, त इव दीप्यमाना मन्यमाना अत्यन्तसुखितया अपुनश्य. वनम् ॥ १४ ॥१०८ ।। अप्पि० ॥१०९ ॥ अर्पिताः-प्राक्पुण्येन दौकिताः इव, देवकामां, पूर्वाणि बहून्यसंख्येयानि, एवं
ज्ञानसागर
अव० है वर्षशतान्यपि बहूनि ॥ १५ ॥ १०९ ॥ तत्थ० ॥ ११॥ यथास्थानं यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् , स
आदिभागः सावशेषपुण्यकर्मा कश्विजन्तुः दशाङ्गोऽभिजायते, एकवचनं तु विसदृशशीलतया कश्चिदशाङ्गः कश्चिन्नवाङ्गादिरपि इति ज्ञापनार्थम् ॥ १६ ॥ ११० कानि तानीत्याह
खितं ॥ १११ ॥ क्षेत्रं-ग्रामारामादि सेतुकेतूभयात्मकं वा, वास्तु-खातोच्छितोभयात्मकं, हिरण्य-सुवर्णम् , उपलक्षणत्वाद्रप्यादि च, पशवः-अश्वादयः, दासाः-पोष्यवर्गरूपास्ते च 'पोरुसं 'त्ति सूत्रत्वात्पौरुषेयं च पदातिसमूहः दासपौरुषेयम् , कामाः-मनोज्ञशब्दादयः तद्धेतवः स्कन्धाः तत्तत्पुद्गलसमूहाः कामस्कन्धाः, यत्र स्युरितिगम्यम्, तत्र तेषु स उपपद्यते ॥१७॥ ॥ १११ ॥ अनेनैकमङ्गमुक्त शेषाण्याह-मित्त्वं ॥ ११२ ॥ मित्राणि-सहपांशुक्रीडितादीनि तद्वान् , एवं ज्ञातयः-स्वजनाः, उच्चैः-लक्ष्यादिक्षयेऽपि पूज्यतया गोत्रमस्येति उच्चैर्गोत्रः, वर्णः-स्निन्धत्वादिगुणेः प्रशस्योऽस्येति वर्णवान अभिजातःविनीतः, उभयत्र मत्वर्थीयलोपद्यशस्वी, बली ॥ १९ ॥ ११२॥ भोचा० ॥ ११३॥ पूर्व-पूर्वजन्मसु विशुद्धो-निदानादिरहितत्वेन सद्धर्मोऽस्य स तथा, केवलां अकलङ्कां बोधि बुद्धवा-अनुभूय प्राप्येति ॥ १९-२० ॥११३-११४ ॥ ॥ इति तृतीयमध्ययनम् ॥
॥६७१ ॥
% DEO
Jain Education
is tonal
For Privale & Personal use only
jainelibrary.org
Loading... Page Navigation 1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480