Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
*
उत्तरा०
एवमाहुरिति भिक्षुन चिन्तयेत् ॥४५ ॥ ९३ ॥ आषाढमूरिभिः पूर्व दर्शनपरीषहो नाध्यासितः पश्चादध्यासितः ॥
उपसंहारमाह-एए. ॥ ९४ ॥ यानुक्तन्यायेन ज्ञात्वेति शेषः, भिक्षुन विहन्येत-पराजीयेत, कोऽर्थः? संयमात्यात्येत स्पृष्टो
13 बाधितः केनापि द्वाविंशतेरेकतरेण दुर्जयेनापि परिपहेण कुत्रचित् ॥ ४६ ॥ ९४ ॥ ॥३७०॥
॥ इति द्वितीयमध्ययनम् ॥
अवणिः
ज्ञानसागर
अव० आदिभागः
555%
किमालम्ब्य परीषहाः सोढव्या इति प्रश्न मानुषत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेन सम्बन्धेनायातमिदमध्ययनमाहचत्ता० ॥ ९५ ॥ मुक्तिकारणत्वेन परमाङ्गानि ॥ १॥९५ ॥ तत्र मानुष्यत्वदौलभ्यमाह
समा० ॥ २॥ समन्ताद् आपन्नाः-प्राप्ताः 'णे ति वाक्यालङ्करे, संसारे नानागोत्रासु-अनेकाभिधानासु जातिषु-क्षत्रियादिषु कर्माणि तानि कृत्वा पृथग्भेदेन, बिन्दोरक्षणिकत्वाद्विश्वं बिभ्रति-पूरयन्ति क्वचित्कदाचिदुत्पद्य २ इति विश्वभृतः, प्रजाः--जनसमूहरूपाः, अनेन प्राप्तमनुष्यत्वानामपि कर्मवशाद्विविधगतिगमनं मनुष्यत्वदुर्लभत्वे हेतुरुक्तः ॥ २ ॥ ९६ ॥ अमुमेवार्थ भावयति–एगया० ॥ ९७ ॥ असुराणामयमासुरस्तं यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैगच्छन्ति ॥ ३ ॥९७॥ एगया०॥९८ ॥ क्षत्रियो-राजा, ततोऽनन्तरं तको वा प्राणी चाण्डालः, यदिवा शूद्रेण ब्राह्मण्यां जातः, बुक्कसो-वर्णान्तर भेदैः, अनेन सर्वजातय उपलक्षिताः, ततो- मनुष्यत्वादुद्धृत्येति शेषः, कीटः स्यादित्यनेन शेषतिर्यग्भेदोपलक्षणम् ॥ ४ ॥ ९८॥ एवम० ॥ ९९ ॥ आवर्तस्तेनोपलक्षिता योनयस्तासु, कर्मणा किल्बिषा:-अधमाः, न निर्विद्यन्ते-नोद्विजन्ते, सर्वे च तेाश्च
३७०॥
Jain Education
anal
For Private & Personal Use Only
ambayo
Loading... Page Navigation 1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480