SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ * उत्तरा० एवमाहुरिति भिक्षुन चिन्तयेत् ॥४५ ॥ ९३ ॥ आषाढमूरिभिः पूर्व दर्शनपरीषहो नाध्यासितः पश्चादध्यासितः ॥ उपसंहारमाह-एए. ॥ ९४ ॥ यानुक्तन्यायेन ज्ञात्वेति शेषः, भिक्षुन विहन्येत-पराजीयेत, कोऽर्थः? संयमात्यात्येत स्पृष्टो 13 बाधितः केनापि द्वाविंशतेरेकतरेण दुर्जयेनापि परिपहेण कुत्रचित् ॥ ४६ ॥ ९४ ॥ ॥३७०॥ ॥ इति द्वितीयमध्ययनम् ॥ अवणिः ज्ञानसागर अव० आदिभागः 555% किमालम्ब्य परीषहाः सोढव्या इति प्रश्न मानुषत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेन सम्बन्धेनायातमिदमध्ययनमाहचत्ता० ॥ ९५ ॥ मुक्तिकारणत्वेन परमाङ्गानि ॥ १॥९५ ॥ तत्र मानुष्यत्वदौलभ्यमाह समा० ॥ २॥ समन्ताद् आपन्नाः-प्राप्ताः 'णे ति वाक्यालङ्करे, संसारे नानागोत्रासु-अनेकाभिधानासु जातिषु-क्षत्रियादिषु कर्माणि तानि कृत्वा पृथग्भेदेन, बिन्दोरक्षणिकत्वाद्विश्वं बिभ्रति-पूरयन्ति क्वचित्कदाचिदुत्पद्य २ इति विश्वभृतः, प्रजाः--जनसमूहरूपाः, अनेन प्राप्तमनुष्यत्वानामपि कर्मवशाद्विविधगतिगमनं मनुष्यत्वदुर्लभत्वे हेतुरुक्तः ॥ २ ॥ ९६ ॥ अमुमेवार्थ भावयति–एगया० ॥ ९७ ॥ असुराणामयमासुरस्तं यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैगच्छन्ति ॥ ३ ॥९७॥ एगया०॥९८ ॥ क्षत्रियो-राजा, ततोऽनन्तरं तको वा प्राणी चाण्डालः, यदिवा शूद्रेण ब्राह्मण्यां जातः, बुक्कसो-वर्णान्तर भेदैः, अनेन सर्वजातय उपलक्षिताः, ततो- मनुष्यत्वादुद्धृत्येति शेषः, कीटः स्यादित्यनेन शेषतिर्यग्भेदोपलक्षणम् ॥ ४ ॥ ९८॥ एवम० ॥ ९९ ॥ आवर्तस्तेनोपलक्षिता योनयस्तासु, कर्मणा किल्बिषा:-अधमाः, न निर्विद्यन्ते-नोद्विजन्ते, सर्वे च तेाश्च ३७०॥ Jain Education anal For Private & Personal Use Only ambayo
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy