________________
उत्तरा० अन्यानाह-विसा० ॥१०८ ॥ 'विसालिसेहिं 'ति विसदृशैः शीलैबतपालनात्मकर्यक्षाः-देवाः, ऊर्ध्वकल्पेषु तिष्ठन्ति, उत्तरेण परिशि.१० अक्चूर्णिः योगः, उत्तरोत्तराः-उत्तरोत्तरविमानवासिनो महाशुक्राश्चन्द्रादित्यादयः, त इव दीप्यमाना मन्यमाना अत्यन्तसुखितया अपुनश्य. वनम् ॥ १४ ॥१०८ ।। अप्पि० ॥१०९ ॥ अर्पिताः-प्राक्पुण्येन दौकिताः इव, देवकामां, पूर्वाणि बहून्यसंख्येयानि, एवं
ज्ञानसागर
अव० है वर्षशतान्यपि बहूनि ॥ १५ ॥ १०९ ॥ तत्थ० ॥ ११॥ यथास्थानं यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् , स
आदिभागः सावशेषपुण्यकर्मा कश्विजन्तुः दशाङ्गोऽभिजायते, एकवचनं तु विसदृशशीलतया कश्चिदशाङ्गः कश्चिन्नवाङ्गादिरपि इति ज्ञापनार्थम् ॥ १६ ॥ ११० कानि तानीत्याह
खितं ॥ १११ ॥ क्षेत्रं-ग्रामारामादि सेतुकेतूभयात्मकं वा, वास्तु-खातोच्छितोभयात्मकं, हिरण्य-सुवर्णम् , उपलक्षणत्वाद्रप्यादि च, पशवः-अश्वादयः, दासाः-पोष्यवर्गरूपास्ते च 'पोरुसं 'त्ति सूत्रत्वात्पौरुषेयं च पदातिसमूहः दासपौरुषेयम् , कामाः-मनोज्ञशब्दादयः तद्धेतवः स्कन्धाः तत्तत्पुद्गलसमूहाः कामस्कन्धाः, यत्र स्युरितिगम्यम्, तत्र तेषु स उपपद्यते ॥१७॥ ॥ १११ ॥ अनेनैकमङ्गमुक्त शेषाण्याह-मित्त्वं ॥ ११२ ॥ मित्राणि-सहपांशुक्रीडितादीनि तद्वान् , एवं ज्ञातयः-स्वजनाः, उच्चैः-लक्ष्यादिक्षयेऽपि पूज्यतया गोत्रमस्येति उच्चैर्गोत्रः, वर्णः-स्निन्धत्वादिगुणेः प्रशस्योऽस्येति वर्णवान अभिजातःविनीतः, उभयत्र मत्वर्थीयलोपद्यशस्वी, बली ॥ १९ ॥ ११२॥ भोचा० ॥ ११३॥ पूर्व-पूर्वजन्मसु विशुद्धो-निदानादिरहितत्वेन सद्धर्मोऽस्य स तथा, केवलां अकलङ्कां बोधि बुद्धवा-अनुभूय प्राप्येति ॥ १९-२० ॥११३-११४ ॥ ॥ इति तृतीयमध्ययनम् ॥
॥६७१ ॥
% DEO
Jain Education
is tonal
For Privale & Personal use only
jainelibrary.org