SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ जोन साद्ध भविष्यामि, इति प्रगल्भते धाष्टयमवलम्बते, क्लेशमिह परत्र च बाधात्मकम् ।। ७ ॥ १३४ ॥ यथा च तं प्रतिपद्यते तथाह-त०॥१३५ ॥ ततः कामभोगानुरागात् सधाष्टर्यवान् दण्डं-मनोदण्डादिकं समारभते-प्रवर्तते ॥ ८ ॥१३५ ॥ हिंस०॥ १३६ ॥ श्रेयः-प्रशस्येतरमेतदिति मन्यते, भाषते च "न मांसभक्षणे दोष" इति ॥९॥ १३६ ॥ कायमा० ॥१३७ ॥ कायने वचसा मनसा दृमः, वित्ते स्त्रीषु च गृद्धः, 'दुहओ 'त्ति द्विधा-रागद्वेषात्मकाभ्यां, संचिनोति-बध्नाति, शिशुनागोऽलसः, स इव मृत्तिकां, यथा सस्निग्धतया बह्वी रेणुभिरवगुण्डयते तामेवानीते, ततोऽर्ककरः शुष्यन्निव क्लिश्यति-विनाशं चाप्नोति ॥१०॥ १३७ ॥ अमुमेवार्थमाह-तओ०॥१३८ ॥ तकस्तरको वा कर्ममलतः स्पृष्टः, आशुघातेन रोगेण तप्यते, परM लोकात , कर्मानुप्रेक्षी, यत आत्मनः ॥ ११ ॥ १३८ । सुयाः ॥ १३९ ।। श्रुतानि मया स्थानानि उत्पत्तिस्थानानि, या गतिन रकात्मिका सा च श्रुता, प्रगाढा यत्र गतौ वेदनाः, तदयमस्याशयः ममैवंविधानुष्ठानस्यदृश्येव गतिः ॥ १२ ॥१३९ ॥ ___+तत्थो० ॥ १४० ॥ ततः स मरणमेव मरणान्ते, उपस्थिते सति सन्त्रस्यति भयात्-नरकगमनसाध्वसाद् अनेनाकामकत्वमुक्तं, धूर्तः-द्यूतकारः स इव, कलिनैकेन प्रक्रमात-दायेन जितो यथा ह्ययमेकेनदायेन जितः सन्नात्मानं शोचति, तथाऽसावपि तुच्छैमनुजभोगर्दिव्यसुखं हारितः शोचन्नेव म्रियते ।। १६ ।। १४३ ॥ प्रस्तुतार्थ निगमयति एयं०॥ १४४ ॥ पण्डितानां सम्बन्धि ॥ १७ ॥ १४४ ॥ मर० ॥१४५॥ मरणमप्यास्तां जीवितं पुण्यानां, यथा-येन प्रकारेण, कथयत इति गम्यम् , तदित्युपक्षेपसूत्रोपात्तम् , अनुचतम्-अवधारितम्, भवद्भिरिति शेषः, विशेषेण प्रसन्ना-मरणेऽप्यनाकुलचेतसः, तत्सम्बन्धि मरणमपि विप्रसन्नं, न विद्यते + MAIति १३ छेन्यारे अक्यूरि १६नी छे तमन १४०-१४१-१४२ (१३-१४-१५.) गायानी भयूरि भाती नयी. Jain Education rational For Privale & Personal use only www.jainelibrary:org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy