SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ उपभोगेऽपि क्लेशदुःख-अतृप्तिरूपबाधाजनितमसातम् , निवर्नयति-उत्पादयति यस्योपभोगस्य कृते “णं" अलङ्कारे, दुःख मात्मन इति ग० ॥ ३२ ॥ ११८७ ।। इत्थं रागदुष्टतामुक्त्वा द्वेषस्य तामाह-एमेव० ।। ११८८ ॥ एवमेव-यथानुरक्तस्तथैव, यत् में से' तस्य दुख-दुःखहेतुर्विपाके-अनुभवकाले इह परत्र चेति भावः॥३३ ॥ ११८८ ।। उद्धरणे गुणमाह-सवे० ॥ ११८९ ॥ विरक्तः द्विष्टश्च एतेन-अनन्तरोक्तेन, भवमध्येऽपि सन् जलेनेव पु०-पद्मिनीपत्रं जलेऽपि सदिति शेषः ॥ ३४ ॥ ११८९ ॥ एवं शेषेन्द्रियाणां मनसश्च त्रयोदश त्रयोदश सूत्राणि व्याख्येयानि नवरं "हिरणमियव्य मुद्धे "त्ति मृगः सर्वोऽपि पशुरुच्यते, ततो त हरिणपशुर्मुग्धोऽनभिज्ञः ॥ ३५॥ ११९० ॥ सर्प इव बिलान्निष्क्रामन् , विडश-प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायः, शीतजलेऽवसन्न:-अवमग्नः ग्राहर्जल चरविशेषगृहोतोऽरण्ये वसति हि केनचित्कदाचिदुन्मोच्येतापि मनसोभावोऽभिप्रायः, स चेह स्मृतिगोचरस्तं ग्रहणं-ग्राह्य, मनोज्ञ-- मनोज्ञरूपादिविषयम् , अननो-तद्विपरीतविषयम् , यद्वा स्वप्नकामदशादिषु भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः तेषु हि मनस एव केवलस्य व्यापारः, कामगुणेषु-मनोज्ञरूपादिषु गृद्धः करेण्या मार्गण-निजपथेनापट्टतः-आकृष्टः करेणुमार्गापहृतः नाग इव, संग्रामादिषु विनाशमाप्नोति , चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तावपि मनःप्राधान्यविवक्षया भावदृष्टान्तत्वम् ॥ १२५४ ।। उक्तार्थमेवाह-एवि०॥१२५५ ॥ मनसोयश्रोपल. इन्द्रियमनांसि च रागिणः, उपल द्वेषिणश्च ते चेव इन्द्रियमनोर्थाः, वीतरागवीतद्वेषस्य कुवन्ति किञ्चिच्छारीरं मानसं च ।। १०० ॥ १२५५ ननु कः कामभोगेषु सत्सु वीतरागः संभवति, तत्कथमस्य दुःखाभावः ? उच्यते उत्त०६४ Jain Education on For Privale & Personal use only a ntelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy